________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [-], मूलं [२२...], नियुक्ति: [६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२२||
दीप अनुक्रम [२९९]
तत्र नरकशब्दस्य नामस्थापनाद्रम्पक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, गुम्पनरक आगमतो नोआगमत-18॥ थ, आगमतो शाता तत्र चानुपयुक्तः, नोआगमतस्तु शरीरभव्यशरीरव्यतिरिक्तः 'इदैव' मनुष्यभवे तिर्यग्भवे वा ये केचनाशुभक-| मकारिखादशुभाः सत्त्वाः कालकसौकरिकादय इति, यदिवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याच नरका| तिरूपा वेदनास्ताः सर्वा द्रव्यनरका इत्यभिधीयन्ते, यदिवा कर्मेद्रव्यनोकर्मद्रव्यभेदाद् द्रव्यनरको द्वेधा, तत्र नरकवेद्यानि ।
यानि बद्धानि कर्माणि तानि चैकमविकस्य बद्धायुष्कस्याभिमुखनामगोत्रस चाश्रित्य द्रव्यनरको भवति, नोकर्मद्रव्यनरकस्सिदैव | येशुभा रूपरेसगन्धवर्णशब्दस्पर्शा इति, क्षेत्रनरकस्तु 'नरकावकाशः कालमहाकालरौरवमहारौरवाप्रतिष्ठानाभिधानादिनरकाणां
चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः, कालनरकस्तु यत्र यावती स्थितिरिति, भावनरकस्तु ये जीवा नरकायुष्कमनुभवन्ति | तथा नरकप्रायोग्यः कर्मोदय इति, एतदुक्तं भवति-नरकान्तर्वतिनो जीवास्तथा नारकायुष्कोदयापादिवासातावेदनीयादिकर्मो| दयाश्चैतद् द्विवयमपि भावनरक इत्यभिधीयते इति, तदेवं 'श्रुखा' अवगम्य तीव्रमसा 'नरकदुःखं कचपाटनकुम्भीपाकादिक | परमाधार्मिकापादितं परस्परोदीरणाकृतं स्वाभाविकं च 'तपश्चरणे' संयमानुष्ठाने नरकपातपरिपन्थिनि स्वर्गापवर्गागमनैकहेतावा-18| त्महितमिच्छता 'प्रयतितव्यं परित्यक्तान्यकर्तव्येन यलो विधेय इति ॥ साम्प्रतं विभक्तिपदनिक्षेपार्थमाह
णामंठवणादविए खेत्ते काले तहेब भावे य । एसो उ विभत्तीए णिक्खेवो छबिहो होइ॥६६॥ विभक्तेर्नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्र नामविभक्तिर्यस्य कस्यचित्सचित्तादेव्यस्य विभक्तिरिति । १ नरकास्तु प्र० । २ रूपं मूर्तिः (आकारः) । हावर्ण्य वा।
नरक' पदस्य निक्षेपा:, "विभक्ति' पदस्य निक्षेपा:
~254~