________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [-], मूलं [२२...], नियुक्ति: [६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२२||
दीप अनुक्रम [२९९]
सूत्रकृताङ्ग नाम क्रियते, तद्यथा-खादयोऽष्टौ विभक्तयस्तिबादयश्व, स्थापनाविभक्तिस्तु यत्र ता एव प्रातिपदिकाद्धातोवी परेण स्थाप्यन्ते । नरकविशीलाका- पुस्तकपत्रकादिन्यस्ता वा, द्रव्यविभक्तिीवाजीवमेदाद् द्विधा, तत्रापि-जीवविभक्तिः सांसारिकेतरभेदाद्विधा, तत्राप्यसांसारिक- भक्त्यध्य. चाविष-18 जीवविभक्तिर्द्रव्यकालभेदात् द्वेधा, तत्र द्रव्यतस्तीर्थातीर्थसिद्धादिभेदात्पञ्चदशधा, कालतस्तु प्रथमसमयसिद्धादिभेदादनेकधा, 3 उद्देशः १ त्तियुतं । सांसारिकजीवविभक्तिरिन्द्रियजातिभयभेदात्रिधा, तत्रेन्द्रियविभक्तिः-एकेन्द्रियविकलेन्द्रियपश्चेन्द्रियभेदात्पञ्चधा, जातिवि-18 ॥१२२॥
भक्तिः पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् पोढा, भवविभक्तिर्नारकतिर्यअनुष्यामरभेदाचतुर्धा, अजीवद्रव्यविभक्तिस्तु रूप्यरूपिद्रव्यभेदाद् द्विधा, तत्र रूपिद्रध्यविभक्तिश्चतुर्धा, तद्यथा-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाच, अरूपिद्रव्य-18 विभक्तिर्दशधा, तद्यथा-धर्मास्तिकायो धर्मास्तिकायस्स देशो धर्मास्तिकायस्य प्रदेशः, एवमधर्माकाशयोरपि प्रत्येकं त्रिमेदता8 द्रष्टव्या, अद्धासमयच दशम इति, क्षेत्रविभक्तिचतुर्धा, तद्यथा-स्थानं दिशं द्रव्यं खामिलं चाश्रित्य, तत्र स्थानाश्रयणावों-18
धस्तियेग्विभागव्यवस्थितो लोको वैशाखस्थानस्थपुरुष इव कटिस्थकरयुग्म ईव द्रष्टव्यः, तत्राप्यधोलोकविभक्ती रसप्रभाधाः III सप्त नरकपृथिव्यः, तत्रापि सीमन्तकादिनरकेन्द्रकावलिकप्रविष्टपुष्पावकीर्णकवृत्तव्यस्रचतुरस्रादिनरकखरूपनिरूपणं, तियेग्लोक-|
विभक्तिस्तु जम्बूद्वीपलवणसमुद्रधातकीखण्डकालोदसमुद्रेत्यादि द्विगुणद्विगुणवृद्ध्या द्वीपसागरस्वयम्भूरमणपर्यन्तखरूपनिरूपणं, ऊध्यलोकविभक्तिः सीधर्माचा उपर्युपरिव्यवस्थिता द्वादश देवलोकाः नव ग्रेवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकाव-13|
8॥१२२॥ ISIलिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यखचतुरस्रादिविमानस्वरूपनिरूपणमिति, दिगाश्रयणेन तु पूर्वखा दिशि व्यवस्थितं क्षेत्रमेवमपरा-18॥
१ इति प्र..
'विभक्ति' पदस्य निक्षेपा:
~255