SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [-], मूलं [२२...], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| दीप अनुक्रम [२९९] नरकविसूत्रकृता ॥अथ पञ्चमं नरकविभक्त्यध्ययनं प्रारभ्यते ॥ भज्यध्य. शीलाङ्का उद्देशः१ चाीयत्तियुतं || उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहाये अध्ययने स्वसमयपरसमयप्ररूपणाभिहिता, तदनन्तरं स्वसमये बोधो विधेय इत्येतद्वितीयेऽध्ययने भिहितं, सम्बुद्धेन चानुकूलप्रतिकूला उपसर्गाः सम्यक् सोढव्या इत्येतत्तृ॥१२॥ तीयेऽध्ययने प्रतिपादितं, तथा समुद्धेनैव स्त्रीपरीषहश्च सम्यगेव सोढव्य इत्येतचतुर्थेऽध्ययने प्रतिपादितं, साम्प्रतमुपसर्गभीरो। खीवशगस्खावश्यं नरकपातो भवति तत्र च यात्क्षा वेदनाः प्रादुर्भवन्ति ता अनेनाध्ययनेन प्रतिपाद्यन्ते, तदनेन सम्बन्धेनाया- 101 तस्यास्वाध्ययनस चखार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्रोपक्रमान्तर्गतीर्थाधिकारी द्वधा-अध्ययनार्थाधिकार || उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो नियुक्तिकारेण प्रागेवाभिहितः, तद्यथा-'उवसग्गभीरुणो धीवसस्स नरएसु होज उववाओं इत्यनेन, उद्देशार्थाधिकारस्तु नियुक्तिकृता नाभिहितः, अध्ययनार्थाधिकारान्तर्गतत्वादिति । साम्प्रतं निक्षेपः, सच त्रिषिधः, ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु नरकविभक्ति ॥१२१॥ रिति विपदं नाम, वत्र नरकपदनिक्षेपार्थ नियुक्तिकृदाह|णिरए छ दव्यं णिरया उ इहेष जे भवे असुभा । खेत्तं णिरओगासो कालो णिरएसु चेव ठिती ॥६४॥ | भावे उणिरयजीवा कम्मुदओ चेव णिरयपाओगो। सोऊण णिरयदुक्खं तवचरणे होइ जड्यब्वं ॥ ६५ ॥ अत्र पंचम-अध्ययनं 'नरकविभक्ति' आरब्ध:, 'नरक' पदस्य निक्षेपा: ~253~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy