________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [२०], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२०||
दीप अनुक्रम [२९७]
सूत्रकतार 18स मिक्षुरवगतकामभोगविपाक आत्मानं स्त्रीसम्पर्कानिरुध्य सन्मार्गे व्यवस्थाप्य यत्तुर्यात्तदर्शयति-न खियं नरकवीधीप्रायां || ४ श्रीपशीलाबा- नापि पशुं 'लीयेत' आश्रयेत स्त्रीपशुभ्यां सह संवासं परित्यजेत् , 'स्खीपशुपण्डकविवर्जिता शय्ये'तिवचनात् , तथा स्वकीयेन रिज्ञाध्य. चायिधु- 'पाणिना' हस्तेनावाच्यस्य 'न णिलिज्जेजत्ति न सम्बाधनं कुर्यात् , यतस्तदपि हस्तसम्बाधनं चारित्रं शवलीकरोति, यदिवा
Nउद्देशः २ त्तियुतं खीपश्चादिकं खेन पाणिना न स्पृशेदिति ॥ २० ।। अपि च॥१२०॥ सुविसुद्धलेसे मेहावी,परकिरिअंच वज्जए नाणी। मणसा वयसा कायेणं, सबफाससहे अणगारे ॥२१॥
| इच्छेवमाहु से वीरे, धुअरए धुअमोहे से भिक्खू। तम्हा अज्झत्थविसुद्धे,सुविमुक्के आमोक्खाए परिवएज्जा |सि ॥ २२ ॥ तिबेमि ॥ इति श्रीइत्थीपरिन्ना चतुर्थाध्ययन समतं ॥ (गाथाग्र० ३०९) । । मुलु-विशेषेण शुद्धा-श्रीसम्पर्कपरिहाररूपतया निष्कलका लेश्या-अन्तःकरणवृत्तिर्यस्य स तथा स एवम्भूतो 'मेधावीर मर्यादावर्ती परसी-मयादिपदार्थाय क्रिया परक्रिया-विषयोपभोगद्वारेण परोपकारकरण परेण वाऽऽत्मनः संवाधनादिका क्रिया परक्रिया तोच 'ज्ञानी' विदितवेयो 'वर्जयेत्' परिहरेत , एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस किमपि कुयोंचाप्यात्मनः
॥१२०॥ स्त्रिया पादधावनादिकमपि कारयेत् , एतच परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत् , तथाहि-औदारिककामभोगार्थे मन-1 |सा न गच्छति नान्यं गमयति गच्छन्तमपरं नानुजानीते एवं बाचा कायेन च, सर्वेऽप्यौदारिके नव भेदाः, एवं दिव्येऽपि
पा० विहरे भामुक्साए।
toerserverseaweedeseesersesece
000000000020200es
~251~