________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१८], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१८||
दीप अनुक्रम
seatsetectsesterestseese
दावपि नियोज्यते, तथा कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहारशून्यखात् पशुभूत इच, यथा हि पशुराहारमयS| मैथुनपरिग्रहाभिज्ञ एव केवलम् , एवमसावपि सदनुष्ठानरहितखात्पशुकल्पः, यदिवा–स वीवशगो दासमृगप्रेष्यपशुभ्योऽप्यध| मखान कश्चित् , एतदुक्तं भवति-सर्वाधमवात्तस्य तत्तुल्यं नास्त्येव येनासावुषमीयते, अथवा-न स कश्चिदिति, उभयभ्रष्टखात, | तथाहि-न तावत्प्रवजितोऽसौ सदनुष्ठानरहितसात् , नापि गृहस्थः ताम्यूलादिपरिभोगरहितखाल्लोचिकामात्रधारिखाच, यदिवा ऐहिकामुष्मिकानुष्ठायिनां मध्ये न कश्चिदिति ॥ १८ ॥ साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्गपरिहारमाह-~एवं खु तासु विन्नप्पं, संथवं संवासं च वज्जेजा। तजातिआ इमे कामा, वज्जकरा य एवमक्खाए ॥१९॥
एयं भयंण सेयाय, इइसे अप्पगं निलंभित्ता ।णो इत्थिं णो पसु भिक्खू, णो सयं पाणिणा णिलिजेजा२० KI एतत्' पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थित तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तम्-उक्त, तद्यथा---यदि
सकेशया मया सह न रमसे ततोऽहं फेशानप्यपनयामीत्येवमादिकं, तथा स्त्रीभिः साधं 'संस्तवं' परिचयं तत्संवासं च स्त्रीभिः
सहकत्र निवासं चात्महितमनुवर्तमानः सर्वापायभीरुः 'त्यजेत्' जयात् यतस्ताभ्यो-रमणीभ्यो जातिः-उत्पचिर्येषां तेऽमी SI कामास्तज्जातिका-रमणीसम्पर्कोत्थास्तथा 'अवयं पापं वर्ज वा गुरुबादधापातकलेन पापमेव तत्करणशीला अवद्यकरा वज्रकरा
वेत्येवम् 'आख्याताः' तीर्थकरगणधरादिभिः प्रतिपादिता इति ।। १९ ॥ सर्वोपसंहारार्थमाह-'एवम् अनन्तरनीत्या भयहेतुतात् खीभिर्विज्ञप्तं तथा संस्तवस्तत्संवासश्च भयमित्यतः स्त्रीभिः सार्ध सम्पर्को न श्रेयसे असदनुष्ठानहेतुलाचसेत्येवं परिझाय
Deatheckerseas
[२९५]
~250~