SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१७|| दीप अनुक्रम [२९४] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१७], निर्युक्तिः [६३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृतानं शीलाङ्का चार्यगट चितं ॥११९॥ | राओवि उट्टिया संता, दारगं च संठवंति धाई वा । सुहिरामणा वि ते संता, वत्थधोवा हवंति हंसा वा १७ एवं बहुहिं कयपुत्रं भोगत्थाए जेऽभियावन्ना । दासे मिइव पेसे वा, पसुभूतेव से ण वा केई ॥ १८ ॥ रात्रावयुत्थिताः सन्तो रुदन्तं दारकं धात्रीवत् संस्थापयन्त्य ने कप्रकारैरुल्लापनैः, तद्यथा - "सामिओसि नगरस्स य णकउररस य हत्थकष्पगिरिपट्टणसीहपुरस्स व उष्णयस्स निन्नस्स य कुच्छपुरस्स य कष्णकुञ्ज आयामुहसोरिय पुरस्स य" इत्येवमादिभिरसम्बद्धैः क्रीडनकालापैः स्त्रीचित्तानुवर्तिनः पुरुषास्तत् कुर्वन्ति येनोपहास्यतां सर्वस्य व्रजन्ति, सुष्ठु हीः- लजा तस्यां मनःअन्तःकरणं येषां ते सुन्हीमनसो लज्जालबोऽपि ते सन्तो विहाय लज स्त्रीवचनात्सर्वजघन्यान्यपि कर्माणि कुर्वते, तान्येव सूत्रावयवेन दर्शयति 'वस्त्रधावका' वस्त्रप्रक्षालका हंसा इव रजका इव भवन्ति, अस्य चोपलक्षणार्थलादन्यदप्युदकवहनादिकं कुर्वन्ति ॥ १७ ॥ किमेतत्केचन कुर्वन्ति येनैवमभिधीयते ?, बाढं कुर्वन्तीत्याह 'एव' मिति पूर्वोक्तं स्त्रीणामादेशकरणं पुत्रपो पणवस्त्रधावनादिकं तद्बहुभिः संसाराभिष्वङ्गिभिः पूर्वं कृतं कृतपूर्व तथा परे कुर्वन्ति करिष्यन्ति च ये 'भोगकृते' कामभोगामैहिकामुष्मिकापाय भयमपर्यालोच्य आभिमुख्येन - भोगानुकूल्येन आपन्ना- व्यवस्थिताः सावद्यानुष्ठानेषु प्रतिपन्ना इतियावत्, तथा यो रागान्धः स्त्रीभिर्वशीकृतः स दासवदशङ्किताभिस्ताभिः प्रत्यपरेऽपि कर्मणि नियोज्यते, तथा वागुरापतितः परवशी मृग इव धार्यते, नात्मवशी भोजनादिक्रिया अपि कर्तुं लभते, तथा 'प्रेष्य इव' कर्मकर व क्रयक्रीत इव वर्चःशोधना१ खाम्यसि नगरस्य च नमपुरस्य व हस्तिकल्पगिरिपत्तनसिंहपुरस्य उन्नतस्य निम्नस्य कुषिपुरस्य च कान्यकुब्जपितामहमुखशौर्य पुरस्य च ॥ Eucation International For Parts Only ~249~ ४ श्रीप रिज्ञाध्य. उद्देश: २ ॥ ११९ ॥ wor
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy