________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -], मूलं -], नियुक्ति: [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
त्तियुतं ॥७॥
सूत्रकृताङ्गा अर्थस्य सूचनात्सूर्य तेन सूत्रेण केचिदर्थाः साक्षात्सूत्रिता-मुख्यतयोपात्ताः, तथाऽपरे सूचिता-अर्थापत्याक्षिताः साक्षानुपा-12 शीलाङ्का-181दानेऽपि दध्यानयनचोदनया तदाधारानयनचोदनावदिति, एवं च कृता चतुर्दशपूर्वविदः परस्परं पदस्थानपतिता मन्ति. चार्यांय
ध्ययने सूतथा चोक्तम्-'अक्खरलभेण समा ऊणहिया हुंति मतिबिसेसेहिं । तेऽविय मईविसेसा सुयणाणऽम्मतरे जाण ॥१॥" तत्र ये। साक्षादपासास्तान् प्रति सर्वेऽपि तुल्याः, ये पुनः सूचितास्तदपेक्षया कश्चिदनम्तभागाधिकमर्थ वेश्यपरोऽसंख्येयभागाधिकमम्पः। संख्येयभागाधिक तथाऽन्यः संख्येयासंख्येयानन्तगुणमिति, ते च सर्वेऽपि 'युक्ता' युक्त्युपपनाः सूत्रोपासा एव वेदितव्याः, तथा चाभिहितम्-"तेऽविय मई विसेसे" इत्यादि, ननु किं सूत्रोपात्तेभ्योऽन्येऽपि केचनार्थाः सन्ति ! येन तदपेक्षया चतुर्दशपू-18 विदा पदस्थानपतितसमुपुष्यते, पाद विद्यन्ते, यतोऽभिहितम्-"पण्णवेणिजा भावा अणंतभागो उ अणमिलप्पाणं । पण्णवणिआणं पुण अर्णतभागो सुयनिबद्धो ॥१॥" यतश्चैवं ततस्ते अर्थो आगमे बहुविध प्रयुक्ता:-मरुपाताः केचन साक्षात्केचिद
पच्या समुपलभ्यन्ते, यदिवा कचिद्देशग्रहणं कचित्सर्वार्थोपादानमित्यादि, यैश्च पदैस्ते अर्थाः प्रतिपाद्यन्ते तानि पदानि प्रक-18 शण सिद्धानि प्रसिद्धानि न साधनीयानि, तथाऽनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी शब्दार्थरचनाद्वारेण
विदेहेषु नित्या भरतैरावतेष्वपि शब्दरचनाद्वारेणैव प्रति तीर्थकरं क्रियते अन्यथा तु नित्यैव । एतेन च 'उच्चरितप्रध्वंसिनो वर्णो इत्येतनिराकृतं घेदितव्यमिति ॥ २१ ॥ साम्प्रतं सूत्रकृतस्य श्रुतस्कन्धाध्ययनादिनिरूपणार्थमाह
॥ ७॥ अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि च मतिविशेषान् श्रुतझानाभ्यन्तरे जानीहि ॥१॥ २ प्रज्ञापनीया भावा अनन्तभाग एवानशामिलाप्यानाम् । प्रज्ञापनीयानां पुनरनन्तंभागः श्रुतनिबद्धः ॥१॥
अनुक्रम
Deseceae
'सूत्र'शब्दस्य नियुक्ति:
~25