SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -], मूलं -], नियुक्ति: [१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: Baesesese |कि खनेकयोगधराः, तत्र योग:-क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषा, प्रभाषितमिति सूत्रकताङ्गा-1| 1 पेक्षया नपुंसकता, साधवश्वात्र गणधरा एव गृपन्ते, तदुद्देशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थ निशम्य गणधरैरपि वाग्यो-11 गेनैव कृतं, तब जीवस्य 'खाभाविकेन गुणेनेति' स्वसिन् भावे भवः स्वाभाविक प्राकृत इत्यथैः, प्राकृतभापयेत्युक्तं भवति, न| पुनः संस्कृतया ललिशप्रकृतिप्रत्ययादिविकारविकल्पनानिष्पनयेति ॥ १९ ॥ पुनरन्यथा मूत्रकृतनिरुक्तमाह अक्खरगुणमतिसंघायणाएँ कम्मपरिसाढणाए य । तदुभयजोगेण कयं सुत्तमिणं तेण सूत्तगडं ॥ २०॥ ॥R अक्षराणि-अकारादीनि तेषां गुण:-अनन्तगमपर्यायवचमुच्चारण वा, अन्यथार्थस्य प्रतिपादयितुमशक्यत्वात् , मते:-मति-18 ज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थः, अक्ष-18 रगुणस्य वा मत्या-बुद्ध्या संघटना रचनेतियावत् तयाऽक्षरगुणमतिसंघटनया, तथा कर्मणां-ज्ञानावरणादीनां परिशाटना-जी-18 वप्रदेशेभ्यः पृथकरणरूपा तया च हेतुभूतया, सूत्रकृताङ्गं कृतमिति संबन्धः, तथाहि-यथा यथा गणधराः सूत्रकरणायोधर्म कुर्वन्ति | तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्धरचनायोयमः संपद्यत इति, एतदेव गाथापचा|र्धेन दर्शयति-'तदुभययोगेनेति' अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटनायोगेन च, यदिवा वाग्योगेन मनोयोगेन च कृतमिदं । सूत्रं तेन सूत्रकृतमिति ॥ २०॥ इहानन्तरं सूत्रकृतस्य निरुक्तमुक्तम्, अधुना सूत्रपदस्य निरुक्ताभिधित्सयाऽऽह सुत्तेण सुत्तिया चिय अत्धा तह सइयां य जुत्तो या तो बहुविहप्पैउत्ता एय पसिद्धा अणादीया ॥२१॥ १ प्रोताः २ युज्यमानाः ३ चढविहेण जाइयण पंचावयव विशेषेण वा चू० अनुक्रम KAneseneeRece सूत्रकृ.२ अन्यरूपेण 'सूत्रकृत' शब्दस्य नियुक्ति: ~24~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy