________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -], मूलं -], नियुक्ति: [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृताङ्गं शीलाकाचार्यांयत्तियुत
१ समयाध्ययने श्रुते मूलकरणं
सूत्रांक
॥६
॥
ठिइअणुभाचे पंधणनिकायणनिहत्तदीहहस्सेसु । संकमउदीरणाए उदए वेदे उषसमे य ॥१७॥ तत्र कर्मस्थिति प्रति अजघन्योत्कएकर्मस्थितिभिर्गणधरै मूत्रमिदं कृतमिति, तथाऽनुभावो-विपाकस्तदुपेक्षया मन्दानुभावः, तथा वन्धमङ्गीकृत्य शानावरणीयादिप्रकृतीर्मन्दानुभावा बनद्भिः तथानिकाचयद्भिरेवं निधत्तावस्थामकुर्वद्भिः तथा दीर्घस्थि- |तिकाः कर्मप्रकृतीईसीयसीर्जनयद्भिः, तथोत्तरप्रकृतीर्वध्यमानासु संक्रामयन्निः, तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्त| गुणस्यैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपश्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः, तथा वेदमङ्गीकृत्य पुंवेदे सति,तथा 'उवसमे'त्ति सूचनात्सूत्रमिति थायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूचकृतार धमिति | ॥ १७ ॥ साम्प्रतं खमनीषिकापरिहारद्वारेण करणप्रकारमभिधातुकाम आह ....
सोऊण जिणवरमतं गणहारी काउ तकखओवसमं । अजझवसाणेण कर्य सूत्तमिणं तेण सूयगई ॥१८॥ 'श्रुखा' निशम्य जिनवराणां-तीर्थकराणां मतम्-अभिप्राय मातृकादिपदं 'गणधरैः' गौतमादिभिः कृला 'तत्र' ग्रन्थरचने क्षयोपशम, तत्प्रतिबन्धककर्मक्षयोपशमाद्दतावधानैरितिभावः, शुभाध्यवसायेन च सता कृतमिदं मूत्र तेन सूत्रकृतमिति ॥१८॥ हदानी कसिन योगे वर्तमानस्तीर्थनिर्भाषितं ? कुत्र वा गणधरैर्टन्धमित्येतदाह| वाइजोगेण पभासियमणेगजोगंधराण साहणं । तो वयजोगेण कयं जीवस्स सभावियगुणेण ॥१९॥
तत्र तीर्थकद्भिः क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थः प्रकर्षेण भाषितः प्रभापितो गणधराणां, ते च न प्राकृतपुरुषकल्पाः १ मातृकापदादिकं प्रा।
Seeroeserpelaesesecaceed
अनुक्रम
कर्मस्थिति आदि, 'करण' शब्दस्य भेदा:,
~23~