________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -], मूलं [-], नियुक्ति: [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद्विशिष्टवर्णाद्यापादनमिति, एतब पुद्गलचिपाकित्वाद्वर्णादीनामजीवा-18 | श्रितमपि द्रष्टव्यमिति ।। १४ । इदानीं विस्रसाकरणाभिधित्सयाऽऽह-- घण्णादिया य वण्णादिएम जे के वीससामेला । ते हंति थिरा अथिरा छायातवदुद्धमादीसु ।। १५॥
'वर्णादिका' इति रूपरसगन्धस्पर्शाः ते यदाऽपरेष्वपरेषां वा स्वरूपादीनां मिलन्ति ते वर्णादिमेलका विस्रसाकरणं, ते च मेलकाः |स्थिरा-असंख्येयकालावस्थायिनः, अस्थिराव-क्षणावस्थायिनः, सन्ध्यारागानेन्द्रधनुरादयो भवन्ति, तथा छायाखेनातपखेन च।
पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणं दुग्धादेश्च स्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति 8॥१५॥ साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणानिधित्सयाऽऽहमूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे ।.ससमयमुएण पगयं अज्झवसाणेण य सुहेणं ॥१६॥
श्रुते' पुनः श्रुतग्रन्थे मूलकरणमिदं 'त्रिविधे योगे' मनोवाकायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानग्रन्थरचना18 क्रियते, तत्र लोकोत्तरे शुभध्यानावस्थितैग्रन्थरचना विधीयते, लोके खशुभध्यानाश्रितैर्ग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस कर्मबन्धहेतुखात् कर्तुरशुभध्यायिसमवसेयम् , इह तु सूत्रकृतस्य तावत्स्वसमैयतेन शुभाध्यबसायेन च प्रकृतं, यस्माद्गणधरैः शुभ
ध्यानावखितैरिदमङ्गीकृतमिति ॥ १६ ॥ तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तं दर्शयितु-श IS कामो नियुक्तिकृदाह
समयेन प्र.। २ समयत्वेनेति पाठे योगसमुपयाय अन्यथा ससमयसमुचयः, शुभध्यानसमुचयोऽप्युभयत्र । ३रिदमझीकृत इति प्रा ।
staelcciseseckcececkewecenes
अनुक्रम
Recenticeseeeeeeees
e
JMEauratani
.
'करण' शब्दस्य भेदा:, श्रुतज्ञाने मूलकरणं
~22~