________________
आगम
(०२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्तिः [१०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्गं शीलाङ्का
चार्ययन
नियुतं
॥ ५॥
Jan Eratur
यद्वा-यत् यस्मिन् काले क्रियते यत्र वा काले करणं व्याख्यायते तत्कालकरणम्, एतदोषतः, नामतस्त्वेकादश करणानि ॥ १०॥ तानि चामूनि -
यं च बालवं चेव, कोलवं तेत्तिलं तेहा । गरादि वणियं चैव, विडी हवइ सत्तमा ॥ ११ ॥ सउणि चड | प्ययं नागं किंसुग्धं च करणं भवे एयं । एते चत्तारि धुवा अन्ने करणा चला सत्त ॥ १२ ॥ चाउद्दसि रत्तीए | सउणी पडिवज्जए सदा करणं । तत्तो अहकमं खलु चउप्पयं णाग किंसुधं ॥ १३ ॥
ऐतद्गाथात्रयं सुखोन्नेयमिति ॥ ११ ॥ १२ ॥ १३ ॥ इदानीं भावकरणप्रतिपादनायाह---
भावे पओगबीसस पओगसा मूल उत्तरे चैव । उत्तर कमसुयजोवण वण्णादी भोजणादीसु ॥ १४ ॥
भावकरणमपि द्विधा - प्रयोगवित्रसाभेदात् तत्र जीवाश्रितं प्रायोगिकं मूलकरणं पञ्चानां शरीराणां पर्याप्तिः, तानि हि पर्या| प्तिनामकर्मोदयादौदयिके भावे वर्तमानो जीवः खवीर्यजनितेन प्रयोगेण निष्पादयति । उत्तरकरणं तु गाथापथार्द्धनाह उत्तरकरणं क्रमश्रुतयौवन वर्णादिचतुरूपं, तत्र क्रमकरणं शरीरनिष्पत्युत्तरकालं बालयुवस्थचिरादिक्रमेणोत्तरोत्तरोऽवस्थाविशेषः, श्रुतकरणं तु | व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपर कलापरिज्ञानरूपचेति, यौवन करणं कालकृतो वयोऽवस्थाविशेषो रसायनाद्यापादितो वेति, १] श्रीविलयनं प्र० । २ पक्खतिहियो दुगुणिआ दुरुवहीणा व सुरूपभि सप्तहिए देवतिथं तं चैव ख्वाहियं रति ॥ १ ॥ इति गाधानुसारेण करणयोजना ४x२=८-२६+ (विष्ट) १+७ (वधिक)- १०२, २०६+१८० (व.वि.) ।
'करण' शब्दस्य निक्षेपाः एवं भेदाः, तद् अंतर्गत् एकादशाः करणा:
For Parts Only
~ 21~
१ समया
ध्ययने क रणनिक्षेपः
॥५॥
ayor