________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
नवि सीओ नवि उण्हो समो पगासोय होइ उजओओ । कालं महलं तमंपि य वियाण ते अंधयारंति ॥३॥ दब्बस्स चलण पफंदणा उ सा पुण गई उ निद्दिहा । वीससपओगमीसा अत्तपरेणं तु उभओचि ॥४॥ तथाऽनेन्द्रधनुर्विद्युदादिषु कार्येषु ल यानि पुगलद्रव्याणि परिणतानि तद्विस्रसाकरणमिति ॥८॥ मतं द्रव्यकरणम् , इदानी क्षेत्रकरणानिधित्सयाऽऽह
ण विणा आगासेणं कीरइ जं किंचि खेत्तमागासं । वंजणपरियावणं उच्छुकरणमादियं बहुहा ॥९॥ 'क्षि निवासगत्योः' असादधिकरणे ट्रना क्षेत्रमिति, तच्चावगाहदानलक्षणमाकाशं, तेन चावगाहदानयोग्येन विना न किञ्चिदपि कर्तुं शक्यत इत्यतः क्षेत्रे करणं क्षेत्रकरणं, नित्यखेपि चोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणं, यथा गृहादावपनीते कृत-1 | माकाशमुत्पादिते विनष्टमिति, यदिवा 'व्यञ्जनपर्यायापन' शब्दद्वाराऽध्यातम् 'क्षुकरणादिक मिति इक्षुक्षेत्रस करणम् लाङ्ग-1 |लादिना संस्कार क्षेत्रकरणं, तच्च बहुधा-शालिक्षेत्रादिभेदादिति ॥ ९॥ साम्प्रतं कालकरणाभिधिस्सयाऽऽह -- | कालो जो जावइओ जं कीरह जमि जंमि कालंमि। ओहेण णामओ पुण करणा एकारस हवंति ॥१०॥
कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिक दर्शयति-'कालो यो यावानिति' यः कश्चिद् घटिकादिको नलिकादिना 1 व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा-पष्टयुदकपलमाना घटिका द्विघटिको मुहर्नखिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरणमिति,
१ नापि शीतो नाप्युष्णः समः सकाशो भवति बोयोतः। कालं मलिनं तमोऽपि च विजानीहि तदन्पकार इति॥३॥ द्रव्यस्य चलनं प्रश्पन्दना तु सा पुनर्गतिस्तु 18 निविष्ठा । विधसाप्रयोगमिधाचात्मपराभ्यां तूभयतोऽपि ॥ ४॥ २ साहहिं भरकमाणहि गामो सेतीको भू.।
ectstreestseeeeeeeeeeestoer
अनुक्रम
'करण' शब्दस्य निक्षेपा: एवं भेदा: ।
~ 20~