________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्राक
त्तियुतं
सूत्रकृताङ्ग विविहगमो॥२॥ वर्णपरिणामः पञ्चानां श्वेतादीनां वर्णानां परिणतिस्तद्वयादिसंयोगपरिणतिव, एतत्स्वरूपं च गाथाभ्योऽवसेयं, १समयाशीलाक्षा-8 ताश्चेमाः-'जई कालगमेगगुणं सुकिलयंपिय हविज बहुयगुणं । परिणामिजद कालं सुकेण गुणाहियगुणेणं ॥१॥ जइ सुफिलमे- ध्ययने कचायीय- गगुणं कालगदव्वं तु बहुगुणं जइ य । परिणामिजद मुक्कं कालेण गुणाहियगुणेणं ।।२।। जइ सुकं एकगुणं कालगदपि एकगुण-रणनिक्षपः
मेव । कालोयं परिणाम तुलगुणचेण संभवइ ॥३॥ एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो । एकत्तीस भंगा सब्वेविय ते मुणे-18 ॥४॥
यव्वा ॥४॥ एमेव य परिणामो गंधाण रसाण तय फासाणं । संठाणाण य भेणिो संजोगेणं बहुविगप्पो ॥५॥ एकत्रिंशद्भङ्गा एवं पूर्यन्ते-दश द्विकसंयोगा दश त्रिकसंयोगाः पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोगः प्रत्येक वर्णाश्च पञ्चेति । अगुरुलघुपरिणामस्तु परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततधनशुपिरभेदाचतुर्दा, तथा ताल्चोष्टपुटव्यापाराघभिनिवर्यब, अन्येऽपि च पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी-'छाया य आयवो वा उजोओ तहय अंधकारो य । एसो उ घुग्गलाणं परिणामो फंदणा चेव ।।१।।सीयाणाइपगासा छाया णाइचिया बहुबिगप्पा । उण्हो पुणपगासो णायव्यो आयवो नाम ||२|| यदि कालकमेकगुगं शुकमपि च भवेत् बकाणम् । परिणम्यते कालकं धनेन गुणाधिकगुणेन ॥१॥ यदि धममेकगुण कालकद्रव्यं तु बाहुगुणं यदि च ।
॥४॥ परिणम्यवे श कालकेन गुणाधिकगुणेन ॥३॥ यदि छामेकगुणं कालकद्रव्यमप्येकगुणमेव । कापोतः परिणामः तुल्यगुणत्वेन संभवति ॥३॥ एवं पश्चापि वर्षाः संयोगेन तु वर्णपरिणामः । एकत्रिंशद्वजाः सर्वेऽपि च ते मुणितम्याः ॥ ४॥ एवमेव च परिणामो गन्धयो रसानां तथैव स्पर्शानाम् । संस्थानानां च भणितः संयोगेन बहुविकल्पः ॥ ५॥२ या चातपो वोद्योतस्तथैवान्ध कारव च। एष एव पुगलानां परिणामः स्पन्दनं चैव ॥१॥ शीता चातिप्रकाशा छाया अनादित्यिका बहुविकल्पा । उष्णः पुनः प्रकाशी झातम्म आतपो नाम ॥२॥
अनुक्रम
'करण' शब्दस्य निक्षेपा: एवं भेदा:
~19~