________________
आगम
(०२)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्तिः [७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
52392929
संघाय य परिसारणा य मीसे तहेब पडिसेहो। पडसंखसगढधूणा उद्धृतिरिच्छादिकरणं च ॥ ७ ॥ संघातकरणम् --- आतानवितानीभूततन्तुसंघातेन पटस्य, परिसाटकरणं - करपत्रादिना शङ्खस्य निष्पादनं, संघातपरिसाटकरणं शकटादेः, तदुभयनिषेधकरणं-स्थूणादेरूर्ध्वतिरचीनायापादनमिति ॥ ७ ॥ प्रयोगकरणमभिधाय विस्रसीकरणा|भिधित्सयाऽऽह-
खंधे दुप्परसादिए अन्भेसु विजुमाईसु । णिष्कण्णगाणि दव्वाणि जाण तं बीससाकरणं ॥ ८ ॥
विसाकरणं साधनादिभेदाद्विधा, तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम्, अन्योऽन्य समाधानाश्रयणाच सत्यप्यनादित्वे करणखाविरोधः, रूपिद्रव्याणां च द्वयणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धतापत्तिः सादिकं करणं, पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा—बंधनगतिसंस्थान भेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूप इति, तत्र बन्धः स्निग्धरुक्षस्वात, गतिपरिणामो—देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः परिमण्डलादिकः पञ्चधा, भेदपरिणामः खण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव, खंडादिखरूपप्रतिपादकं चेदं गाथाद्वयम्, तद्यथा - ' खंडेहि खंडभेयं पयरभेयं जहम्मपडलस्स । | चुष्णं चुण्णियभेयं अणुतडियं बंसवकलियं ॥ १ ॥ दुर्दुमि समारोहे भेए उच्केरिया य उकेरं । वीससपओगमीसगसंघाय विओग
मूर्णि
१] विधिविपर्ययेऽन्यथाभावः विविधा गतिर्वा भू० २ अचिता काचिद्विद्युदिति लक्ष्यतेऽनेन ३ खण्डानां खण्डभेदः प्रतरभेदो यथा तभेदोऽनुठिका वंशवस्कलिका ॥ १ ॥ शुष्कतडागे समारोहे भेदे उत्करिका चोत्कीर्णः । विधसाप्रयोगमिधसंघात वियोगो विविध गमः ॥ २४देसीति काष्ठघटनो वुन्द इति वि०प०।
'करण' शब्दस्य निक्षेपा: एवं भेदा:
For Parts Only
~18~
nary or