SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |||| दीप अनुक्रम [ २८५] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [८], निर्युक्ति: [६३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः eme Casese अथशब्दोऽधिकारान्तरप्रदर्शनार्थः पूर्वं लिङ्गस्योपकरणान्यधिकृत्याभिहितम् अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा- 'अंजणिमिति अञ्जणिकां कजलाधारभूतां नलिकां मम प्रयच्छखेत्युत्तरत्र क्रिया, तथा कटक केयूरादिकमलङ्कारं वा, तथा 'कुक्कययं'ति खुंखुणकं 'मे' मम प्रयच्छ, येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोघं च लोधकुसुमं च, तथा 'वेणुपलासियं'ति वंशात्मिका लक्ष्णत्वक काष्ठिका, सा दन्तैर्वामहस्तेन प्रगृद्ध दक्षिणहस्तेन वीणावद्वाद्यते, तथैौषधगुटिकां तथाभूतामानय येनाहमविनष्टयौवना भवामीति ॥ ७ तथा कुष्ठम् - उत्पलकुष्ठं तथाऽगरं तगरं च एते द्वे | अपि गन्धिकद्रव्ये, एतत्कुष्ठादिकम् 'उशीरेण' वीरणीमूलेन सम्पिष्टं सुगन्धि भवति यतस्तत्तथा कुरु तथा 'तैलं' लोधकुङ्कुमादिना संस्कृतं मुखमाश्रित्य 'भिजिए' ति अभ्यङ्गाय ढौकयख, एतदुक्तं भवति-मुखाभ्यङ्गार्थ तथाविधं संस्कृतं तैलमुपाहरेति, येन कान्त्युपेतं मे मुखं जायते, 'वेणुफलाई'ति वेणुकार्याणि करण्डकपेटुकादीनि सन्निधिः सन्निधानं वस्त्रादेर्व्यवस्थापनं तदर्थमानयेति ।। ८ ।। किच नंदीचुण्णगाई पाहराहि, छत्तोवाणहं च जाणाहि । सत्थं च सूवच्छेजाए, आणीलं च वत्थयं रयावेहि ॥९॥ सुफणिं च सागपागाए, आमलगाई दगाहरणं च । तिलग करणिमंजणस लागं, घिसु मे विहृणयं विजाणे हि ॥ 'नन्दीचुण्णगाई' ति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते तमेवम्भूतं चूर्ण प्रकर्षेण येन केनचित्प्रकारेण 'आहर' १ कुहु प्र० । २ भिजाए। भिजाए० प्र० । Educatin internation For Parts Only ~244~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy