________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [५], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
121
प्रत
सूत्रांक
दीप अनुक्रम [२८२]
सूत्रकृताङ्ग | दारूणि सागपागाए, पज्जोओ वा भविस्सती राओ। पाताणि य मे रयावेहि, एहि ता मे पिट्टओमदे ॥५॥18 त्रीपशीवाडा-विस्थाणि य मे पडिलेहेहि, अन्नं पाणंच आहराहित्ति।गंधंच रओहरणंच, कासवगं च मे समणुजाणाहि || रिशाध्य. चार्याय-18 चियुतं
| तथा 'दारूणि' काष्ठानि शाकं टकवस्तुलादिकं पत्रशाकं तत्पाकार्थ, कचिद् अन्नपाकायेति पाठः, तबानम्-ओदनादिक-18 उद्देश
|मिति, 'रात्री' रजन्या प्रयोतो या भविष्यतीतिकृता, अतो अटवीतस्तमाहरेति, तथा-[ग्रन्थानम् ३५००] 'पात्राणि' पत॥११६॥
विहादीनि 'रअय' लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा-पादावलक्तकादिना रजयेति, तथा-परित्यज्यापरं कर्म || | तावद् 'एहि आगच्छ 'मे' मम पृष्ठिम् उत्-प्राबल्येन मर्दय बाधते ममानमुपविष्टाया अतः संबाधय, पुनरपरं कायेंशेष करिष्यसीति ॥५॥ किश्च-'वस्त्राणि च' अम्बराणि 'मे' मम जीर्णानि वर्तन्तेऽतः 'प्रत्युपेक्षख अन्यानि निरूपय, यदिवामलिनानि रजकस्य समर्पय, मदुपधि वा मूषिकादिभवात्प्रत्युपेक्षखेति, तथा अन्नपानादिकम् 'आहर' आनयेति, तथा 'गन्ध' कोष्ठपुटादिक ग्रन्थं वा हिरण्यं तथा शोभनं रजोहरणं तथा लोचं कारयितुमहमशक्तेल्यतः 'काश्यप नापितं मच्छिरोमुण्डनाय || श्रमणानुजानीहि येनाई हत्केशानपनयामीति ॥ ६॥ किशान्यत्अदु अंजणि अलंकारं, कुक्कयेयं मे पयच्छाहि। लोद्धं च लोद्धकसुमंच, वेणुपलासियं च गुलियं च ॥७॥ कुटुं तगरं च अगरुं, संपिटुं सम्म उसिरेणं । तेल्लं मुहभिजाए, वेणुफलाई सन्निधानाए ॥८॥
॥११६॥ १ गंथं इति स्वारपाठान्तरम् । २ वर्षरमिति वि. ५० ।। भिण्डलिजाए प्र० ।
aersesea
~243~