________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [४], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||४||
दीप
केशा विद्यन्ते यस्याः सा केशिका णमिति वाक्यालङ्कारे, हे भिक्षो! यदि मया 'स्त्रिया' भार्यया केशवत्या सह नो विह-18 रस्त, सकेशया स्त्रिया भोगान् भुञ्जानो ब्रीडां यदि वहसि ततः केशानप्यह बत्सङ्गमाकाशिणी 'लुचिष्यामि' अपनेष्यामि, 18 आस्तां तावदलङ्कारादिकमित्यपिशब्दार्थः, अस्स चोपलक्षणार्थवादन्यदपि यद् दुष्करं विदेशगमनादिकं तत्सर्वमहं करिष्ये, वं81 पुनर्मया रहितो नान्यत्र चरेः, इदमुक्तं भवति-मया रहितेन भवता क्षणमपि न स्थातव्यम्, एतावदेवाहं भवन्तं प्रार्थयामि, अहमपि यद्भवानादिशति तत्सर्व विधाय इति ॥३॥ इत्येवमतिपेशलैर्विश्रम्मजननैरापातभद्रकैरालापैर्विश्रम्मयिखा यत्कुर्वन्ति | तदर्शयितुमाह-'अथे' त्यानन्तर्यार्थः, णमिति वाक्यालङ्कारे, विश्रम्भालापानन्तरं यदाऽसौ साधुर्मदनुरक्त इत्येवम् 'उपलब्धो भवति-आकारैरिङ्गितैश्चेष्टया वा मशग इत्येवं परिज्ञातो भवति ताभिः कपटनाटकनायिकाभिः स्त्रीभिः, ततः तदभिप्रायपरिशानादुत्तरकालं 'तथाभूतैः कर्मकरण्यापारैरैपशदैः 'प्रेषयन्ति' नियोजयन्ति यदिवा-तथाभूतैरिति लिङ्गस्थयोग्यैर्व्यापारः प्रेष- ॥६॥ यन्ति, तानेव दर्शयितुमाह-'अलाउ'त्ति अलावु-तुम्ब छिद्यते येन तदलाबुच्छेद–पिप्पलकादि शखं 'पेहाहि'त्ति प्रेक्षख निरूपय लभखेति, येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति, तथा 'वल्गनि' शोभनानि 'फलानि नालिके-18 रादीनि अलाबुकानि वा खम् 'आहर' आनयेति, यदिवा-वाक्फलानि च धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया वा|| बाचो यानि फलानि-वस्त्रादिलामरूपाणि तान्याहरेति ॥ ४॥ अपिच१७शब्दैः प्र० खेटं पापमपशदमिति हैमः।
अनुक्रम [२८१]
~2424