________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१०], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१०||
सूत्रकृताङ्गं शीलाकाचापीय
चियुत
॥११७||
दीप अनुक्रम
आनयेति, तथाऽऽतपस्य वृष्टेर्वा संरक्षणाय छवं तथा उपानहौ च ममानुजानीहि, न मे शरीरमेभिर्विना वर्तते ततो ददखेति, स्त्रीप| तथा 'शस्त्रं दात्रादिकं 'सूपच्छेदनाय' पत्रशाकच्छेदनार्थं ढौकयस्व, तथा 'वस्त्रम्' अम्बरं परिधानार्थ गुलिकादिना रञ्जय रिज्ञाध्य. यथा आनीलम् ईपनीलं सामस्त्येन वा नीलं भवति, उपलक्षणार्थखाद्रक्तं वा यथा भवतीति ॥ ९॥ तथा-सुष्टु सुखेन वा 8] उद्देशः २ फण्यते-काथ्यते तकादिकं यत्र तत्सुफणि-स्थालीपिठरादिकं भाजनमभिधीयते तच्छाकपाकार्थमानय, तथा 'आमलकानि' धात्रीफलानि स्नानार्थ पित्तोपशमनायाभ्यवहारार्थ वा तथोदकमाहियते येन तदुदकाहरणं-कुटवर्धनिकादि, अस्य चोपलक्षणाथैखाद् घृततैलाधाहरणं सर्व वा गृहोपस्कर ढोकयखेति, तिलकः क्रियते यया सा तिलककरणी-दन्तमयी सुवर्णात्मिका वा शलाका यया गोरोचनादियुक्तया तिलकः क्रियत इति, यदिवा गोरोचनया तिलकः क्रियते (इति) सैव तिलककरणीत्युच्यते, तिलका वा क्रियन्ते-पिष्यन्ते वा यत्र सा तिलककरणीत्युच्यते, तथा अञ्जन-सौवीरकादि शलाका अक्ष्णोरञ्जनार्थ शलाका | अञ्जनशलाका तामाहरेति । तथा 'ग्रीष्मे' उष्णाभितापे सति 'मे' मम विधूनक' व्यजनक विजानीहि ॥१०॥ एवं-- संडासगं च फणिहं च,सीहलिपासगंच आणाहि।आदंसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि ॥११॥
पूयफलं तंबोलयं, सूईसुत्तगं च जाणाहि। कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ ॥११७॥ SIL 'संडासकं नासिकाकेशोत्पाटनं 'फणिहं' केशसंयमनार्थ कङ्कतकं, तथा 'सीहलिपासगंति वीणासंयमनार्थमूर्णामयं क
णं च 'आनय' ढोकयेति, एवम् आ-समन्तादृश्यते आत्मा यसिन् स आदर्शः स एव आदर्शकस्तं 'प्रयच्छ' ददखेति, तथा
[२८७]
~245