________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१९], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१९||
दीप अनुक्रम
सयं दुकडं च न वदति, आइट्ठोवि पकत्थति बाले। वेयाणुवीइ मा कासी, चोइजतो गिलाइ से भुजो १९॥13 1 ओसियावि इस्थिपोसेसु, पुरिसा इत्थिवेयखेदना । पण्णासमन्निता वेगे, नारीणं वसं उवकसति ॥२०॥ TRI 'स्वयम्' आत्मना प्रच्छन्नं यहुप्कृतं कृतं तदपरेणाचार्यादिना पृष्टो 'न वदति' न कथयति, यथा अहमस्याकार्यस्य कारीति,
स च प्रच्छन्नपापो मायावी स्वयमवदन् यदा परेण 'आदिष्टः चोदितोऽपि सन् 'बाल:' अज्ञो रागद्वेषकलितो वा 'प्रकत्थते' | आत्मानं लापमानोऽकार्यमपलपति, बदति च-यथाऽहमेवम्भूतमकार्य कथं करिष्ये इत्येवं धाष्ट्रवारप्रकथते, तथा-वेद:| पुंवेदोदयस्तस्य 'अनुवीचि आनुकूल्यं मैथुनाभिलापं तन्मा कार्कीरित्येवं भूयः' पुनः चोद्यमानोऽसौ 'ग्लायति' ग्लानिमुप| याति-अकर्णश्रुतं विधचे, मर्मविद्धो वा सखेदमिव भापते, तथा चोक्तम्-"सम्भाव्यमानपापोऽहमपापेनापि किं मया । नि| विपस्यापि सर्पस्य, भृशमुद्विजते जनः ॥१॥" इति ।। १९ ।। अपिच-खियं पोपयन्तीति स्वीपोषका-अनुष्ठानविशेषास्तेषु ॥ 'उषिता अपि' व्यवस्थिता अपि 'पुरुषा' मनुष्या भुक्तभोगिनोऽपीत्यर्थः, तथा-'स्त्रीवेदखेदज्ञा' सीवेदो मायाप्रधान इत्येवं निपुणा अपि तथा प्रज्ञया औत्पत्तिक्यादिबुध्ध्या समन्विता-युक्ता अपि 'एके' महामोहान्धचेतसो 'नारीणां स्त्रीणां संसा-18 रावतरणवीथीनां 'वशं तदायत्ततामुप-सामीप्येन 'कषन्ति' ब्रजन्ति, यद्यद्यत्ताः खनायमाना अपि कार्यमकार्य वा बुचते तत्तत्कुवेते, न पुनरेतज्जानन्ति यथैता एवम्भूता भवन्तीति, तद्यथा--"एता हसन्ति च रुदन्ति च कार्यहेतोविश्वासयन्ति च |
१नियः प्र०।
seaeoerceptseisesese.ccesesesea
[२६५]
~2324