________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१८], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१८||
चियुतं
दीप अनुक्रम [२६४]
सूत्रकृता 'बहवः' केचन गृहाणि 'अपहत्य' परित्यज्य पुनस्तथाविधमोहोदयात मिश्रीभावं इति व्यलिङ्गमात्रसद्धावादावतस्तु | शीलाङ्का- गृहस्थसमकल्पा इत्येवम्भूता मिश्रीभावं 'प्रस्तुताः' समनुप्राप्ता न गृहस्था एकान्ततो नापि प्रव्रजिताः, तदेवम्भूता अपि सन्तोरिक्षाध्य. चायीय
18 भुवो-मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति, तथाहि ते वक्तारो भवन्ति यथाज्यमेवामदारब्धो मध्यमः पन्थाः श्रेयान् , तथा उद्देशः १
[हि-अनेन प्रवृत्तानां प्रव्रज्यानिर्वहणं भवतीति, तदेतत्कुशीलानां वाचा कृतं वीर्य नानुष्ठानकृतं, तथाहि-ते द्रव्यलिङ्गधारि-18|| ॥११॥
| णो वायात्रेणव वयं प्रवजिता इति युवते नतु तेषां सातगौरवविषयसुखप्रतिबद्धानां शीतलविहारिणां सदनुष्ठानकृतं पीयेमस्ती-18 |ति ॥ १७ ॥ अपिच-स कुशीलो वामात्रेणाविष्कृतवीर्यः 'पर्षदि' व्यवस्थितो धर्मदेशनावसरे सत्यात्मानं 'शुद्धम् अपगत-1) दोषमात्मानमात्मीयानुष्ठान वा 'रीति' भाषते अथानन्तरं 'रहस्ये एकान्ते 'दुष्कृतं पापं तत्कारणं वाऽसदनुष्ठानं 'करोति' विदधाति, तच तस्यासदनुष्ठानं गोपायतोऽपि 'जानन्ति' विदन्ति, के ?-तथारूपमनुष्ठानं विदन्तीति तथाविदः इङ्गिताकारकुशला निपुणास्तद्विद इत्यर्थः यदिवा सर्वज्ञाः, एतदुक्तं भवति यद्यप्यपरः कश्चिदकर्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा विदन्ति, तत्परिज्ञानेनैव किं न पर्याप्तं ?, यदिवा-मायावी महाशठश्चायमित्येवं तथाविदस्तद्विदो जानन्ति, तथाहि-प्रच्छन्नाका-|| |येकारी न मां कश्चिज्जानात्येवं रागान्धो मन्यते, अथ च तं तद्विदो विदन्ति, तथा चोक्तम्-"न ये लोणं लोणिजइ ण य|
११०॥ हा तुप्पिजइ घर्य व तेल्लं वा । किह सको बंचेउं अत्ता अणुहयकल्लाणो ॥१॥" || १८।। किश्चान्यत्
१.पैदा प्र । न च सवर्ण लवणीयते न पश्यते पूतं च तैलं च । कि कपणे बंचयितुं आत्मानुभूताफल्याणः ॥ १ सका प्रा।
~231