________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१६], नियुक्ति : [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१६||
IN सह 'संस्तवं तहगमनालापदानसम्प्रेक्षणादिरूपं परिचयं तथाविधमोहोदयात् 'कुर्वन्ति' विदधति, किम्भूताः -प्रकर्षण भ्रष्टाः--13
स्खलिताः 'समाधियोगेभ्यः' समाधिः-धर्मध्यानं तदर्थ तत्प्रधाना वा योगा-मनोवाकायब्यापारास्तेभ्यः प्रच्युताः शीतल| विहारिण इति, यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति तस्मात्कारणात् 'श्रमणाः' सरसाधवो 'न समेन्ति' न गच्छन्ति, 18 | सत् शोभना सुखोत्पादकतयाऽनुकूलखान्निषद्या इव निषद्या स्त्रीभिः कृता माया, यदिवा स्त्रीवसतीरिति, 'आत्महिताय' खहितं मन्यमानाः, एतच खीसम्बधपरिहरणं तासामप्यहिकामुष्मिकापायपरिहाराद्धितमिति, कचित्पश्चार्द्धमेवं पठ्यते--"तम्हा समणा उ8 जहाहि अहिताओ समिसेज्जाओ" अयमस्वार्थ:-यसारखीसम्बन्धोऽनर्थाय भवति, तसात् हे श्रमण!-साधो!, तुशब्दो | विशेषणार्थः, विशेषेण संनिषद्या स्त्रीवसतीस्तस्कृतोपचाररूपा वा माया आत्महितादेतोः 'जहाहि परित्यजेति ॥१६॥ किं॥ केचनाभ्युपगम्यापि प्रव्रज्या स्त्रीसम्बन्धं कुर्युः ?, येनैवमुच्यते, ओमित्याहवहवे गिहाई अवहटु, मिस्सीभावं पत्थुया य एगे।धुवमग्गमेव पवयंति, वायावीरियं कुसीलाणं ॥१७॥ सुद्धं रवति परिसाए, अह रहस्संमि दुक्कडं करेंति। जाणंति, य णं तहाविहा, माइल्ले महासढेऽयंति ॥१८॥
erdeceaekese
दीप अनुक्रम [२६२]
B
१सदिति शोभन: पा० । २ पण्णता पा ।
wirectorarycom
~230~