________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१४], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
४ स्त्रीप
रिज्ञाध्य.
सूत्रांक
||१४||
दीप अनुक्रम [२६०]
सूत्रकृताङ्ग रक्षणपोषणे सदाऽदरं कुरु यतस्वमस्याः 'मनुष्योऽसि मनुष्यो वर्तसे, यदिवा यदि परं वयमस्या रक्षणपोषणव्यापृतास्वमेव शीलाङ्का- 18| मनुष्यो वर्तसे, यतस्वयैव साधमियमेकाकिन्पहर्निशं परित्यक्तनिजव्यापारा तिष्ठतीति ॥ १४ ॥ किश्चान्यत्चायचियुतं |
समणपि दहुदासीणं, तत्थवि ताव एगे कुप्पंति।अदुवा भोयणेहिं णस्थेहिं, इत्थीदोसं संकिणो होति १५॥
कुवंति संथवं ताहि, पब्भट्टा समाहिजोगेहिं । तम्हा समणा ण समेति, आयहियाए सण्णिसेजाओ ॥१६॥ ॥१०९॥
श्राम्यतीति श्रमणः-साधुः अपिशब्दो भिन्नक्रमः तम् 'उदासीनमपि रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा, श्रमणग्रहणं तपःखिन्नदेहोपलक्षणार्थ, तत्रैवम्भूतेऽपि विषयद्वेषिष्यपि साधी तावदेके केचन रहस्सस्त्रीजल्पनकृतदोषखात्कुप्यन्ति, यदिवा पाठान्तरं | "समणं दहणुदासीण" 'श्रमणं' प्रबजितं 'उदासीनम्' परित्यक्तनिजव्यापार खिया सह जल्पन्तं 'दृष्ट्वा' उपलभ्य तत्राप्येके | केचन तावत् कुष्यन्ति, किं पुनः कृतविकारमितिभावः, अथवा स्त्रीदोषाशदिनच ते भवन्ति, ते चामी स्त्रीदोषाः 'भोजनैः' | नानाविधैराहारैः 'न्यस्तैः साध्वर्धमुपकल्पितरेतदर्थमेव संस्कृतैरियमेनमुपचरति तेनायमहर्निशमिहागच्छतीति, यदिवा भोजनैः श्वशुरादीनां न्यस्तैः अर्धदत्तः सद्भिः सा वधूः साध्यागमनेन समाकुलीभूता सत्यन्यस्मिन् दातव्येऽन्यदद्यात् , ततस्ते खीदोषाश-1 हिनो भवेयुयेथेयं दुःशीलाऽनेनैव सहास्त इति, निदर्शनमत्र यथा- कयाचिध्या ग्राममध्यप्रारब्धनटप्रेक्षणैकमतचित्तया पतिश्वशुरयोर्भोजनार्थमुपविष्टयोस्तण्डुला इतिकृता राइकाः संस्कृत्य दत्ताः, ततोऽसौ श्वशुरेणोपलक्षिता, निजपतिना कुद्धेन ताडिता, | अन्यपुरुषगतचित्तेत्याशङ्कच स्वगृहानिर्धाटितेति ॥ १५॥ किश्चान्यत्-'कुव्वती'त्यादि, 'ताभि: स्वीभिः-सन्मार्गार्गलाभिः
~229~