SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१३], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१३|| दीप अनुक्रम [२५९] | अवि धूयराहि सुण्हाहिं,धातीहिं अदुव दासीहि। महतीहि वा कुमारीहिं,संथवं से न कुजा अणगारे ॥१३॥ अदु णाइणं च सुहीणं वा, अप्पियं द? एगता होति । गिद्धा सत्ता कामेहिं, रक्खणपोसणे मणुस्सोऽसि १४|४| अपिशब्दः प्रत्येकमभिसम्बध्यते, 'धूयराहिति दुहितभिरपि सार्ध न विहरेत् तथा 'स्नुषाः सुतभार्यास्ताभिरपि साधं न || | विविक्तासनादी स्थातव्यं, तथा 'धाभ्यः' पञ्चप्रकाराः स्तन्यदादयो जननीकल्पास्ताभिश्च साकं न स्थेयं, अथवाऽऽसतां तावद-18 | परा योषितो या अप्येता 'दास्यो' घटयोपितः सर्वापसदास्ताभिरपि सह सम्पर्क परिहरेत् , तथा महतीभिः कुमारीभिर्चाशब्दालध्वीभिश्च साध 'संस्तवं परिचयं प्रत्यासत्तिरूपं सोऽनगारो न कुर्यादिति, यद्यपि तस्थानगारस्य तस्यां दुहितरि सुपादौ वा न |चित्तान्यथाखमुत्पद्यते तथापि च तत्र विविक्तासनादावपरस्य शङ्कोत्पद्यते अतस्तच्छदानिरासार्थ खीसम्पर्कः परिहतव्य इति || ॥ १३ ।। अपरस्य शहा यथोत्पद्यते तथा दर्शयितुमाह-'अदु णाइणम्' इत्यादि, विविक्तयोपिता सार्धमनगारमथैकदा दृष्ट्वा । | योपिज्जातीनां सुहृदां वा 'अप्रियं' चित्तदुःखासिका भवति, एवं च ते समाशङ्करन्, यथा-सच्चाः प्राणिन इच्छामदनकामः।। 'गृद्धा' अध्युपपन्नाः,तथाहि-एवम्भूतोऽप्ययं श्रमणः स्त्रीबदनावलोकनासक्तचेताः परित्यक्तनिजच्यापारोज्नया साध निहींकस्तिष्ठति, | तदुक्तम्--"मुण्डं शिरो वदनमेतदनिष्टगन्ध, भिक्षाशनेन भरणं च हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभ, चित्रं तथापि | | मनसो.मदनेऽस्ति वान्छा ॥१॥" तथातिक्रोधाध्मातमानसाश्चैवमृचुर्यथा रक्षणं पोपणं चेति विगृह समाहारद्वन्द्वस्त स्मिन् | १ मिक्षाटनेन प्र.२ विहितो. विहतो.। ~228~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy