SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१२|| दीप अनुक्रम [२५८] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२], निर्युक्ति: [६३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकला शीलाङ्का चाय चियुतं ॥१०८॥ 20/09/20 तथा - " बेरि विस खइयं न विसयसुद्ध इकसि विसिण मरंति । विसयामिस पुण पारिया पर णरएहि पद्धति ॥ १ ॥ " तथा'ओजः' एकः असहायः सन् 'कुलानि' गृहस्थानां गृहाणि गला खीणां वशवर्ती तन्निर्दिष्टवेलागमनेन तदानुकूल्यं भजमानो धर्ममाख्याति योऽसावपि 'न निर्ग्रन्थो' न सम्यक् प्रब्रजितो, निषिद्धाचरणसेवनादवश्यं तत्रापायसम्भवादिति यदा पुनः काचित्कुतश्चिनिमित्तादागन्तुमसमर्था वृद्धा वा भवेत्तदाऽपरसहाय साध्वभावे एकाक्यपि गला अपरस्त्रीवृन्दमध्यगतायाः पुरुषसम |न्विताया वा स्त्रीनिन्दाविषयजुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति ॥ ११ ॥ अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुगमो भवतीत्यभिप्रायवानाह 'जे एवं उंछ' मित्यादि, 'ये' मन्दमतयः पश्चात्कृतसदनुष्ठानाः साम्प्रतेक्षिण एतद्-अनन्तरो क्तम् उंछन्ति जुगुप्सनीयं गधे तदत्र स्त्रीसम्बन्धादिकं एकाकिनीधर्मकथनादिकं वा द्रष्टव्यं तदनु तत्प्रति ये 'गृद्धा' अध्युपपन्ना मूर्च्छिताः, ते हि 'कुशीलानां' पार्श्वस्यावसन्नकुशील संसक्तयथा च्छन्दरूपाणामन्यतरा भवन्ति, यदिवा- काथिकपश्यकसम्प्रसारकमामकरूपाणां वा कुशीलानामन्यतरा भवन्ति, तन्मध्यवर्तिनस्तेऽपि कुशीला भवन्तीत्यर्थः यत एवमतः 'सुतप४ स्त्र्यपि विकृष्टतपोनिष्टप्तदेहोऽपि 'भिक्षुः साधुः आत्महितमिच्छन् 'स्त्रीभिः समाधिपरिपन्थिनीभिः सह 'न विहरेत्' | कचिद्रछेन्नापि सन्तिष्ठेत् तृतीयार्थे सप्तमी, णमिति वाक्यालङ्कारे, ज्वलिताङ्गारपुञ्जवद्दूरतः खियो वर्जयेदितिभावः ।। १२ ।। कतमाभिः पुनः स्त्रीभिः सार्धं न विहर्तव्यमित्येतदाशवाह १ रंजन विषयसुखं एकशो विषेण म्रियते विषयामिषपातिताः पुनर्नरा नरकेषु पतन्ति ॥ १ ॥ 2920200% Education Internationa For Parts Only ~ 227~ ४ खीप रिज्ञाध्य. उद्देश : १ ॥१०८॥
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy