________________
आगम
(०२)
प्रत सूत्रांक
||१०||
दीप
अनुक्रम [२५६]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१०], निर्युक्तिः [६३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
कश्चिद्विषमिश्रं भोजनं भुक्खा पश्चात्तत्र कृतावेगाकुलितोऽनुतप्यते, तद्यथा- किमेतन्मया पापेन साम्प्रतेक्षिणा सुखरसिकतया चिपाककटुकमेवम्भूतं भोजनमास्यादितमिति, एवमसावपि पुत्रपौत्रदुहितृजामातृस्वसृभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणय| नालङ्कारजातमृतकर्मतव्याधिचिकित्सा चिन्ताकुलोऽपगत स्वशरीरकर्तव्यः प्रनऐहिकामुष्मिकानुष्टानोऽहर्निशं तव्यापारव्याकुलितमतिः परितप्यते, तदेवं अनन्तरोक्तया नीत्या विपाकं स्वानुष्ठानस्य 'आदाय' प्राप्य विवेकमिति वा कचित्पाठः, तद्विपाकं विवेकं वा 'आदाय' - गृहीला स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्धं 'संवासो' वसतिरेकत्र 'न कल्पते' न युज्यते, कस्मिन् - 'द्रव्यभूते' मुक्तिगमनयोग्ये रागद्वेषरहिते वा साधौ यतस्ताभिः सार्धं संवासोऽवश्यं विवेकिनामपि सदनुष्ठान विधातकारीति ॥ १० ॥ स्त्रीसम्बन्धदोषानुपदश्यपसंहरन्नाह -
| तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं नच्चा । ओए कुलाणि वसवत्ती, आघाते ण सेवि णिग्गंथे ॥ ११ ॥ जे एवं उंछं अणुगिद्धा, अन्नयरा हुंति कुसीलाणं । सुतवस्सिएवि से भिक्खू, नो विहरे सह णमित्थी | १२ |
मात् विपाकः स्त्रीभिः सह सम्पर्कस्तस्मात्कारणात् खियो वर्जयेत् तुशब्दात्तदालापमपि न कुर्यात्, किंवदित्याह-विषोपलिप्तं कण्टकमिव 'ज्ञात्वा' अवगम्य स्त्रियं वर्जयेदिति, अपिच - विषदिग्धकण्टकः शरीरावयवे भग्नः सन्ननर्थमापादयेत् त्रि| यस्तु सरणादपि, तदुक्तम्- “विषस्य विषयाणां च दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥ १ ॥ "
Education Internation
For Parts Only
~226~