SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [८], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: Sese प्रत सुत्रांक दीप अनुक्रम [२५४] सूत्रकृतानं 18 बद्धा च बहुप्रकारं कदर्थयन्ति, एवं त्रियो नानाविधैरुपायैः पेशलभाषणादिमिः 'एगतियन्ति' कशन तथाविधम् 'अन- स्त्रीषशीलाङ्का- गारं' साधु 'संवृतमपि मनोवाकायगुप्तमपि 'वनन्ति' खवशं कुर्वन्तीति, संवृतग्रहणं च खीणां सामोपदर्शनार्थ, तथाहि-18 रिज्ञाध्य. चार्थीयसंघृतोऽपि ताभिर्वध्यते, किं पुनरपरोऽसंवृत इति ॥ ८॥ किश्च 18 उद्देशः१ चियुत अह तत्थ पुणो णमयंती, रहकारो व णेमि आणुपुवीए। बद्धे मिए व पासेणं, फंदंते विण मुच्चए ताहे ॥९॥ ॥१०॥ अह सेऽणुतप्पई पच्छा, भोच्चा पायसं व विसमिस्सं। एवं विवेगमादाय, संवासो नवि कप्पए दविए॥१०॥ | 'अर्थ' इति स्ववशीकरणानन्तरं पुनस्तत्र-स्वाभिप्रेते वस्तुनि 'नमयन्ति' प्रई कुर्वन्ति, यथा-'रधकारों वर्धकिः 'नेमि-18 काष्ठं' चक्रबाद्यभ्रमिरूपमानुपूयो नमयति, एवं ता अपि साधु खकार्यानुकूल्ये प्रवर्तयन्ति, स च साधुर्मगवत् पाशेन बद्धो मो-18 क्षार्थ स्पन्दमानोऽपि ततः पाशाम मुच्यत इति ॥ ९॥ किश्व-'अह से इत्यादि, अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कू| टके पतितः सन् कुटुम्पकते अहनिशं क्लिक्ष्यमानः पवादनुतप्यते, तथाहि-गृहान्तर्गतानामेतदवश्यं सम्भाव्यते, तयथा-"को-18 वायओ को समचित्तु काहोवणार्हि काहो दिजउ वित्त को उग्घाडउ परिहियउ परिणीयउ को व कुमारउ पडियतो जीव खड-17 प्फडेहि पर बंधड़ पावह भारओ ॥१॥" तथा यत्-"मया परिजनस्वार्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोई, गतास्ते | ॥१०७|| फलभोगिनः ॥ १॥" इत्येवं बहुप्रकारं महामोहात्मके कुटुम्बकूटके पतिता अनुतप्यन्ते, अमुमेवार्थ दृष्टान्तेन स्पष्टयति-यथा १ क्रोधिकः कः समचित्तः कथं उपनय कथं ददातु वित्तं का उद्घाटकः परिहतः परिणीतः को वा कुमारकः पतितो जीयः अण्वस्फेटः प्रबध्नाति पापभार | ~225
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy