SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [२०], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक सूत्रकृता शीलाथाचार्याय चियुत ॥११॥ ||२०|| दीप अनुक्रम perstoercela | नरं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः ॥१॥" तथा "समुद्रबीचीव 8, चलखभावाः, सन्ध्याघ्ररेखेव मुहूर्तरागाः । खियः कृतार्थाः पुरुषं निरर्थक, निष्पीडितालक्तकवत्त्यजन्ति ॥ २॥" अत्र च स्त्री-18नय. स्वभावपरिज्ञाने कथानकमिदम्-तयथा-एको युवा खगृहानिर्गत्य वैशिकं कामशास्त्रमध्येतुं पाटलिपुत्र प्रस्थितः, तदन्तराले 18| उद्देशः १ अन्यतरग्रामवर्तिन्यैकया योषिताभिहितः, तद्यथा-सुकुमारपाणिपादः शोभनाकृतिस्त्र का प्रस्थितोऽसि', तेनापि यथास्थितमेवी तस्याः कथितं, नया चोक्तम्-वैशिक पठिखा मम मध्येनागन्तव्यं, तेनापि तथैवाभ्युपगतम् , अधीत्य चासी मध्येनायातः, तया च मानभोजनादिना सम्यगुपचरितो विविधहावभावैश्चापहृतहृदयः संस्तां हस्तेन गृह्णाति, सतस्तया महताशब्देन पूत्कृत्य जनाग-1 | मनावसरे मस्तके वारियर्धनिका प्रक्षिप्ता, ततो लोकस्य समाकुले एवमाचष्टे यथाऽयं गले लगेनोदकेन मनाक न मृतः, ततो18 मयोदकेन सिक्त इति । गते च लोके सा पृष्टवती-किं खया वैशिकशास्त्रोपदेशेन स्त्रीस्वभावानां परिज्ञातमिति , एवं खीचरित्रं || दुर्विज्ञेयमिति नात्रास्था कर्तव्येति, तथा चोक्तम्-"हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत्पुरोऽथ पृष्ठेऽन्यत् । अन्यत्तव मम चान्यत् स्त्रीणां || सर्व किमप्यन्यत् ॥ १॥" ॥२० ।। साम्प्रतमिहलोक एव स्त्रीसम्बन्धविपाकं दर्शयितुमाहअवि हत्थपादछेदाए, अवा वद्धमंसउक्तते । अवि तेयसाभितावणाणि, तच्छियखारसिंचणाई च ॥२१॥1॥ 18॥११॥ अदु कण्णणासच्छेद, कंठच्छेदणं तितिक्खंती। इति इत्थ पावसंतत्ता, नय विंति पुणो न काहिति ॥ २२॥१६॥ स्त्रीसम्पकों हि रागिणां हस्तपादच्छेदाय भवति, 'अपि:' सम्भावने सम्भाव्यत एतन्मोहातुराणां स्त्रीसम्बन्धादस्तपादच्छे [२६६] cesese ~2334
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy