SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१|| दीप |एव श्रेयानिति । एवं यदुक्तं 'स्त्रीपरिनेति तत्पुरुषोत्तमधर्मप्रतिपादनार्थम् , अन्यथा 'पुरुषपरिज्ञे'त्यपि वक्तव्येति, साम्प्रतं सूत्रा-MAI नुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तञ्चेदस्जे मायरं च पियरं च, विष्पजहाय पुवसंजोगं । एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसु ॥१॥ सुहुमेणं तं परिकम्म, छन्नपएण इथिओ मंदा। उवायपि ताउ जाणंसु जहा लिस्संति भिक्खुणो एगे॥२॥ । अस चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा---अनन्तरसूत्रेऽभिहितम् , आमोक्षाय परिव्रजेदिति, एतच्चाशेषाभिष्वङ्गवर्जितस्य भवतीत्यतोऽनेन तदभिष्वङ्गवर्जनमभिधीयते, 'या' कश्चिदुत्तमसच्चो 'मातरं पितरं जननी जनयितारम्, एतद्ग्रहणादन्यदपि । | श्रावपुत्रादिकं पूर्वसंयोग तथा श्वश्रूश्वशुरादिकं पधात्संयोगं च 'विग्रहाय' त्यक्ता, चकारी समुचयाथी, 'एको मातापित्राधभिष्वङ्गवर्जितः कपायरहितो वा तथा सहितो ज्ञानदर्शनचारित्रैः खमै वा हितः खहिता-परमार्थानुष्ठानविधायी 'चरिष्यामि' | संयमं करिष्यामीत्येवं कृतप्रतिज्ञा, तामेव प्रतिज्ञा सर्वप्रधानभूतां लेशतो दर्शयति-'आरतम्' उपरतं मैथुनं कामामिलापो | | यस्यासावारतमैथुनः, तदेवम्भूतो 'विविक्तेषु' स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्थानेनोस्थाय विहरतीति, कचित्पाठो 'विवित्तेसित्ति' 'विविक्तं-स्त्रीपण्डकादिरहितं स्थानं संयमानुपरोध्येषितुं शीलमस्य तथेति ॥ १ ॥ तस्यैवं कृतप्रतिज्ञस्य साधोर्यद्भवत्यविवेकिस्त्रीजनात्तदर्शयितुमाह-'सुहुमेणं' इत्यादि, 'तं' महापुरुषं साधु 'सूक्ष्मण' अपरकार्यव्यपदेशभूतेन 'उन्नपदेने ति छाना-कपटजालेन 'पराक्रम्य' तत्समीपमागत्य, यदिवा-'पराक्रम्येति शीलस्खलनयोग्यतापच्या ४ अनुक्रम [२४७] अत्र सूत्रस्य आरम्भ: ~220~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy