________________
आगम
(०२)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम [२४६]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [-], मूलं [२२...], निर्युक्तिः [६१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृतार्थ
शीलाङ्का
चार्ययवृ
चियुतं
॥१०४॥
Eucat
৫১
| अहवा को जुबईणं जाणइ चरियं सहाबकुडिलाणं । दोसाण आगरो च्चिय जाण सरीरे वसह कामो ॥ १३ ॥ मूलं दुम्बरियाण हवइ उ णरयस्स बचणी विउला । मोक्खस्स महाविग्धं यजेयधा सया नारी ॥ १४ ॥ घेण्णा ते वरपुरिसा जे चिय मोनूण णिययजुवईओ पद्मइया कयनियमा सिवमगलमणुत्तरं पचा ॥ १५ ॥ " अधुना याक्षः शूरो भवति वादक्षं | दर्शयितुमाह-
धम्मंमि जो दहा भई सो सूरो सत्तिओ य वीरो य । गहु धम्मणिरुस्साहो पुरिसो सूरो सुबलिओऽवि ॥ ६२ ॥
'ध' श्रुतचारित्राख्ये दृढा - निश्चला मतिर्यस्य स तथा एवम्भूतः स इन्द्रियनोइन्द्रियारिजयात्शूरः तथा 'सात्त्विको' महासच्चोपेतोऽसावेव 'वीर' स्वकर्मदारणसमर्थोऽसावेवेति, किमिति १, यतो नैव 'धर्मनिरुत्साहः' सदनुष्ठान निरुद्यमः सत्पुरुषाचीवर्णमार्गपरिभ्रष्टः पुरुषः सुष्ठु बलवानपि शूरो भवतीति । एतानेव दोषान् पुरुषसम्बन्धेन स्त्रीणामपि दर्शयितुमाह
एते चैव य दोसा पुरिससमाएवि इत्थीयाणंपि । तम्हा उ अप्पमाओ विरागमण्णंमि तासिं तु ॥ ६३ ॥ ये प्रा शीलध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यूनाधिकाः पुरुषेण सह यः समाय:सम्बन्धस्तसिन् स्त्रीणामपि, यस्माद्दोषा भवन्ति तस्मात् तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद
१ अथवा को युवतीनां जानाति चरितं खभावकुटितानां दोषाणामाकरचैव यासां शरीरे वसति कामः ॥ १ । २ मूढं दुश्चरितानां भवति नरकस्य वर्तनी विपुला मोक्षस्य महाविनं वर्जयितव्या सदा नारी ।। १ ।। ३ धन्यास्ते वरपुरुषा ये चैव मुक्त्वा निजकयुवतीः प्रमजिताः कृतनियमाः शिवमचथमगुत्तरं प्राप्ताः ||१३|
स्त्रियः अविश्वास्यत्वं, “शूर शब्दस्य स्वरुपम्,
For Penal Use On
~219~
४ स्त्रीप
रिज्ञाध्य.
उद्देशः १
1180811