________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [-], मूलं [२२...], नियुक्ति: [६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२२||
हिह वेचलयागुम्माविलहिययाणं । भावं भग्गासाणं तत्थुप्पन भणंतीणं ॥३॥ महिला य रत्तमेचा उच्छुखंडं च सकरा चेव । सा पुण विरत्तमिता णिचकूरे विसेसेइ ॥ ४॥ महिला दिज करेज व मारिज व संठविज व मणुस्सं । तुद्वारा जीवाविजा अहव णरं वंचयावेजा ॥५॥णवि रक्खंते सुकर्य णवि णेहं णवि य दाणसम्माणं । ण कुलं ण पुवयं आयति च | सील महिलियाओ ॥ ६ ॥ मा वीसंभह ताणं महिलाहिययाण कवडभरियाणं ॥ पिण्णेहनियाणं अलियवयणर्जपणरयाण
॥७॥ मारेइ जियंतपिहु मर्यपि अणुमरइ काइ भत्तारं । विसहरगइव चरियं बकविवक महेलाणं ॥८॥ गंगाए वालुया सागरे
जलं हिमवओ य परिमाण । जाणति बुद्धिमता महिलाहिययं ण जाणंति ॥९॥ रोवावंति रुवंति य अलिय जपति पत्तियावंति ।। ॥8 कवडेण य खंति विसं मरति गय जंति सम्भावं ॥१०॥ चिंतित कजमण्ण अण्णं संठवह भासई अण्णं । आढवद कुणइ अण्णं | माइवग्गो णियडिसारो ॥ ११ ॥ असयारंभाण तहा सवेसि लोगगरहणिजाणं । परलोगवेरियाणं कारणयं चेव इत्थीओ ॥१२॥
महिला च रखमाधुसंडेव शर्करेव च । सा पुनर्षिरकमात्रा निंबाकर विशेषयति ॥ १॥ २ महिला दयाकर्यादा मारपद्वा संस्थापयेदा मानुष्यं । तुष्टा जीवापयेत् अपचन वंचयेत् ।। संथविन प्रसंवहेज प्र.४ नापि रक्षति मुकृतं नापि मेहं नापि दानसन्माने च । न कुर्त न पूर्व भायति च शील महिलाः ॥१॥५ मा विश्वस तेवो महिलाहृदयानां कपटभुता । निःनिर्दवानो अडीकवचनजल्पनरतानाम् ॥ १॥६मारयति जीवन्तमप्येव सूतमप्यनुप्रियते काधिदत्तार । विषधरगतिरिव चरितं वक्रविवकं महेलानां ॥ १॥ ७ गंमायो वालुकाः सागरे जलं हिमवतश्च परिमाणं जानति बुद्धिमन्तो महिलाहृदयं न जानन्ति ॥1॥रोदयन्ति हन्ति च अली अल्पन्ति प्रत्याययन्ति । कपटेन खादति विर्ष लियते न ब यान्ति सद्भाव ॥१॥९चिन्तयति कार्यमन्यदन्यत् संस्थापयति ॥2 भाषतेऽन्यत् । आरभते करोयन्यन्माविवर्षों निकृतिसारः ॥ १॥ १. असदारंभाणां तथा सर्वेषां लोकगईणीयाणां । परलोक रिकाणां कारणं चैव नियः॥१॥
emeseseseseseseces
दीप अनुक्रम
[२४६]
स्त्रिय: अविश्वास्यत्वं
~218~