SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [-], मूलं [२२...], नियुक्ति : [५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| दीप अनुक्रम सूत्रकृताङ्गं || शीलात प्रच्याश्येहैव विडम्बना प्रापिताः, अभयकुमारादिकथानकानि च मूलादावश्यकादवगन्तव्यानि, कथानकायोपन्यासस्तु हामीप शीलाङ्का- यथाक्रम अत्यन्तबुद्धिविक्रमतपखिवख्यापनार्थ इति ॥ यत एवं ततो यत्कर्तव्यं तदाह रिज्ञाध्य. वार्थीय- तम्हा ण उ वीसंभो गंतव्वो णिच्चमेव इस्थीसुं । पढमुद्देसे भणिया जे दोसा ते गणंतेणं ।। ६०॥ उद्देश:१ तियुत यस्मात् स्त्रियः सुगतिमार्गार्गला मायाप्रधाना वचनानिपुणास्तस्मादेतदवगम्य नैव 'विश्रम्भो' विश्वासस्तासां विवेकिना ॥१०॥ | 'नित्यं सदा 'गन्तव्यों' यातव्यः, कर्तव्य इत्यर्थः, ये दोषाः प्रथमोद्देशके अस्योपलक्षणार्थलात् द्वितीये च तान् 'गणयता' पर्यालोचयता, तासां मूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति ॥ अपिच सुसमस्थाऽवसमत्था कीरंती अप्पसत्तिया पुरिसा । दीसंती सूरवादी णारीवसगा ण ते सूरा ॥११॥ परानीकविजयादौ सुष्टु समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता 'असमर्था' धूत्क्षेपमात्रभीरवः क्रियन्ते-अल्पसाचिकाः स्त्रीणामपि पादपतनादिचाटुकरणेन निःसाराः क्रियन्ते, तथा 'दृश्यन्ते' प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं वदितुं शील | येषां ते शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताच न ते शूरा इति, तसात स्थितमेतद्-अविश्वास्याः खिय || || इति, उक्तं च---"को पीससेज तासि कतिवयभरियाण दुषियहाणं! । खणरत्तविरनाणं घिरत्थु इत्थीण दिययाणं ॥१॥ |४|| अणं भणति पुरओ अण्णं पासे णिवञ्जमाणीओ । अन्नं च तासि हियए जंच खमं तं करिति पुणो ॥२॥ को एयाणं णा ॥१०३॥ | को विश्व स्वात्तासु कैतवमामु दुर्विदग्धासु । क्षणरविरकामु धिगस्तु श्रीहृदयानां ॥१॥ भन्यद भति पुरतोऽन्यत्या निषादयन्त्यः । अन्यत्तासा हदये यच क्षमं तत्कुर्वन्ति पुनः ॥ १ ॥ ३ क एतासां ज्ञास्यति वेत्रलतागुल्मगुपिलहदयानां । भावं भग्नावानां तत्रोपों भणंतीनां ॥१॥ [२४६] SAREauratonintamarana स्त्रिय: अविश्वास्यत्वं ~217~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy