SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [-], मूलं [२२...], नियुक्ति : [५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| दीप अनुक्रम नपुंसगोत्ति । प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नम्-लिङ्गम् तत्प्रधानः पुरुषः अपरपुरुषकार्यरहितखात् प्रजननपुरुषः, कर्म-- अनुष्ठानं तत्प्रधानः पुरुषः कर्मपुरुषः-कर्मकरादिकः, तथा भोगप्रधानः पुरुषो भोगपुरुषः-चक्रवादिः-तथा गुणाः-8 व्यायामविक्रमधैर्यसञ्चादिकास्तत्प्रधानः पुरुषो गुणपुरुषः, भावपुरुषस्तु पुंवेदोदये वर्तमानस्तद्वेवानि कमाण्यनुभवनिति, एते | दश पुरुषनिक्षेपा भवन्ति । साम्प्रतं प्रागुल्लिङ्गिन्तमुद्देशार्थाधिकारमधिकृत्याह पढमे संधवसंलवमाइहि खलणा उ होति सीलस्स । वितिए इहेव खलियस अवस्था कम्मबंधो य ५८018 प्रथमे उद्देशके अयमर्थाधिकारः, तद्यथा-स्त्रीभिः सार्ध 'संस्तवेन' परिचयेन तथा 'संलापेन' भिन्नकथाद्यालापेन, आदि-18 ग्रहणादङ्गप्रत्यङ्गनिरीक्षणादिना कामोत्कोचकारिणा भवेदल्पसत्त्वस्य 'शीलस्य' चारित्रस्य स्खलना तुशब्दात्तत्परित्यागो वेति, द्वितीये खयमर्थाधिकारः, तद्यथा-शीलस्खलितस्य साधोः 'इहैव' अस्मिन्नेव जन्मनि स्वपक्षपरपक्षकृता तिरस्कारादिका विड-18 म्बना तत्प्रत्ययश्च कर्मबन्धः, ततथ संसारसागरपर्यटनमिति, कि स्वीमिः कथित शीलात प्रच्याव्यात्मवशः कृतो येनैवमुच्यते 1,1% कृत इति दर्शयितुमाह सूरा मो मन्नता कइतवियाहिं उवहिप्पहाणाहिं । गहिया हु अभयपजोयकूल वालादिणो घहवे ॥ ५९॥ ॥ बहवः पुरुषा अभयप्रद्योतकूलवालादयः शूरा वयमित्येवं मन्यमानाः, मो इति निपातो वाक्यालङ्काराथे, 'कृत्रिमाभिः || सद्भावरहिताभिः स्त्रीभिस्तथा उपधिः-माया तत्पधानाभिः कृतकपटशतामिः 'गृहीता' आत्मवशता नीताः केचन राज्यादपरे% [२४६] उद्देशस्य अर्थाधिकार:, ~216~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy