SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [-], मूलं [२२...], नियुक्ति: [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक चाय ||२२|| दीप अनुक्रम सूत्रकृताननेपथ्यादिकं, चिह्नमात्रेण स्त्री चितस्त्री अपगतस्त्रीवेदश्छद्मस्वः केवली वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति, वेदखी तु खीपशीलाङ्का- | पुरुषाभिलाषरूपः स्त्रीवेदोदयः, अभिलापभावौ तु नियुक्तिकृदेव गाथापश्चा?नाह-अभिलप्यते इत्यभिलापः स्त्रीलिङ्गाभिधानःपरिज्ञाध्य शब्दः, तयथा-शाला माला सिद्धिरिति, भावत्री तु द्वेधा-आगमतो नोआगमतच, आगमतः स्त्रीपदार्थज्ञस्तत्र चोपयुक्तः, उद्देश १ त्तियुतं 'उपयोगो भाव' इतिकृला, नोआगमतस्तु भावविषये निक्षेपे 'वदे' स्त्रीवेदरूपे वस्तुन्युपयुक्ता तदुपयोगानन्यखाद्भावस्त्री भवति, ॥१०॥ यथाऽमाबुपयुक्तो माणवकोऽग्निरेव भवति, एवमत्रापि, यदिवा-स्त्रीवेदनिर्वर्तकान्युदयप्राप्तानि यानि कर्माणि तेषु 'उपयुक्ते ति | | तान्यनुभवन्ती भावस्त्रीति, एतावानेव स्त्रियो निक्षेप इति, परिज्ञानिक्षेपस्तु शस्त्रपरिज्ञावद् द्रष्टव्यः ॥ साम्प्रतं स्त्रीविपक्षभूतं पुरुषनिक्षेपार्थमाह णाम ठवणादविए खेत्ते काले य पज्जणणकंमे । भोगे गुणे य भावे दस एए पुरिसणिक्खेवा ।। ५७ ॥ 'नाम' इति संज्ञा तन्मात्रेण पुरुषो नामपुरुषः यथा घटः पट इति, यस्य वा पुरुष इति नामेति, 'स्थापनापुरुष' काष्ठादिनिवर्तितो जिनप्रतिमादिका, द्रव्यपुरुषो शरीरभव्यशरीरव्यतिरिक्तो नोआगमत एकभविको बदायुकोऽभिमुखनामगोत्रश्चेति, ॥१०२॥ द्रव्यप्रधानो वा मम्मणवणिगादिरिति, यो यस्मिन् मुराष्ट्रादौ क्षेत्रे भवः स क्षेत्रपुरुषो यथा सौराष्ट्रिक इति, यस्य वा यत् क्षेत्रमाश्रित्य पुंस्वं भवतीति, यो यावन्तं कालं पुरुषवेदवेद्यानि कर्माणि वेदयते स कालपुरुष इति, यथा-'पुरिसे णं भंते ! पुरिसोचि | कालओ केवचिरं होई । मो०, जहनेणं एग समयं उक्कोसेणं जो जम्मि काले पुरिसो भवइ, जहा कोइ एगंमि पक्खे पुरिसो एगमि | Saasaras20300930 easeseseoecenesesepeaterieces [२४६] 'स्त्री' शब्दस्य निक्षेपा:, 'पुरुष' शब्दस्य निक्षेपा: ~2154
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy