SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [२], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२|| दीप अनुक्रम [२४८] सूत्रकृताङ्गं 18 अभिभूय, काः-स्त्रिया' कूलवालुकादीनामिव मागधगणिकाद्या नानाविधकपटशतकरणदक्षा विविधविश्वोकवत्यो भाष-॥४खीपशीलाका- मन्दा:-कामोद्रेकविधायितया सदसद्विवेकविकलाः समीपमागत्य शीलात् ध्वंसयन्ति, एतदुक्तम् भवति-भ्रातपुत्रव्यपदेशेन रिज्ञाध्य. चायीयत्तियुत साधुसमीपमागत्य संयमाद् भ्रंशयन्ति, तथा चोक्तम्--"पियपुत्त भाइकिडगा णत्तूकिडगा य सयणकिडगा य । एते जोवणकि-18 उद्देशः १ डगा पच्छन्नपई महिलियाण ॥१॥" यदिवा-छन्नपदेनेति-गुप्ताभिधानेन, तद्यथा-"काले प्रसुप्तस्य जनार्दनस्थ, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे, ते प्रत्यया ये प्रथमाक्षरेषु ॥१॥" इत्यादि, ताः स्त्रियो मायाप्रधानाः प्रतारणोपायमपि जानन्ति-उत्पन्नप्रतिभतया विदन्ति, पाठान्तरं वा ज्ञातवत्यः, यथा 'श्लिष्यन्ते' विवेकिनोऽपि साधव एके तथाविध-14 कर्मोदयात् तासु सङ्गमुपयान्ति ॥ २॥ तानेव सूक्ष्मप्रतारणोपायान् दर्शयितुमाहपासे भिसं णिसीयंति अभिक्खणं पोसवत्थं परिहिंति। कार्य अहेवि दंसंति, बाहू उडु कक्खमणुबजे ॥३॥ सयणासणेहिं जोगेहिं इथिओ एगता णिमंतंति । एयाणि चेव से जाणे, पासाणि विरूवरूवाणि ॥४॥ 'पार्थे समीपे 'भृशम् अत्यर्थमूरूपपीडमतिस्नेहमाविष्कुर्वन्त्यो 'निषीदन्ति' विश्रम्भमापादयितुमुपविशन्तीति, तथा कामं 8 पुष्णातीति पोष-कामोत्कोचकारि शोभनमित्यर्थः तच्च तवं पोषवखं तद् 'अभीक्ष्णम्' अनवरतं तेन शिथिलादिव्यपदेशेन । ॥१०५॥ परिदधति, स्वाभिलापमावेदयन्त्यः साधुप्रतारणार्थ परिधानं शिथिलीकृत्य पुनर्निवनन्तीति, तथा 'अध:कायम्' उवादिकमन१ निवप्रभातृकीटका नतृकीयकाय खजनकीटकाच एते चौवनकोडकाः प्राप्ताः प्रचारपतयो महिलानां ॥१॥ टरsccesseasesesesese ~221~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy