SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१३...], नियुक्ति: [५० "] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१३|| दीप अनुक्रम [२३७] सूत्रकृता 'यथे' त्ययमुदाहरणोपन्यासार्थः, 'मन्धादन' इति मेषः नामशब्दः सम्भावनायां यथा मेषः तिमितम् अनालोडयन्नुदकं ३ उपसशीलाका- पिबत्यात्मानं प्रीणयति, न च तथान्येषां किश्चनोपघातं विधत्ते, एवमत्रापि खीसम्बन्धे न काचिदन्यस्य पीडा आत्मनच प्री- न र्माध्य. चायि- णनम् , अतः कुतस्तत्र दोषः स्यादिति ॥११॥ असिन्नेवानुपघातार्थे दृष्टान्तबहुसख्यापनार्थ दृष्टान्तान्तरमाह-'यथा' येन प्रका-18 उद्देशः ४ रेण विहायसा गच्छतीति विहंगमा-पक्षिणी 'पिंगेति कपिजला साऽऽकाश एव वर्तमानाः 'तिमित' निभृतमुदकमापिबति, ॥९८॥18 एवमत्रापि दर्भप्रदानपूर्विकया क्रियया अरक्तद्विष्टस्य पुत्राद्यर्थ स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति, साम्प्रतमेतेषां गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानानां तथैडकोदकपानसदृशं परपीडाऽनुत्पादकलेन परात्मनोश्च सुखोत्पादकलेन किल मैथुनं जायत इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शन किल भवत्येवमरक्तद्विष्टतया दर्भाधुत्तारणात् | स्त्रीगात्रासंस्पर्शेन पुत्रार्थ न कामार्थ ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेऽपि न दोषानुषः, तथा चोचुस्ते–“धर्मार्थे | | पुत्रकामस्थ, खदारेश्वधिकारिणः । ऋतुकाले विधानेन, दोषस्तत्र न विद्यते ॥१॥" इति, एवमुदासीनतेन व्यवस्थितानां दृष्टान्ते. नव नियुक्तिकारो गाथात्रयेणोत्तरदानायाह-- जह णाम मंडलग्गेण सिरं छेत्तू ण कस्सइ मणुस्सो । अच्छेज्ज पराहुत्तो किं नाम ततोण धिप्पेजा ॥५॥ ॥९८॥ जह वा विसगडूसं कोई घेत्तूण नाम तुहिको । अण्णेण अदीसंतो किं नाम ततो न व मरेज्जा!॥५४॥ जह नाम सिरिघराओ कोइ रयणाणि णाम घेत्तूर्ण । अच्छेन पराहुत्तो किंणाम ततो न घेप्पेज्जा ? ॥५५॥ Coerseatseeeeeeecceae *अत्र नियुक्ति क्रम: ५३ दृश्यते, तत् मुद्रणदोष: सम्भाव्यते। (यहाँ नियुक्ति क्रम ५३ दिया है, ईसके पहले तीसरे अध्ययन के आरम्भमें आखरी नियुक्ति का क्रम ५० था| मेरी जानकारीमें इन दोनों के बिचमें कोई नियुक्ति नहीं आई है। ~207~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy