________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१३...], नियुक्ति: [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१३||
दीप अनुक्रम [२३७]
यथा [अन्धानम् ३००० ] नाम कश्चिन्मण्डलाण कस्यचिच्छिरश्छित्वा पराभुखस्तिष्ठेव , किमेतावतोदासीनभावावलम्ब[नेन 'न गृह्येत' नापराधी भवेत् । तथा-यथा कश्चिद्विषगण्डपं 'गृहीखा' पीला नाम तूष्णींभावं भजेदन्येन चादृश्यमानोऽसौ कि नाम 'ततः' असावन्यादर्शनात् न म्रियेत । तथा-यथा कश्चित् श्रीगृहाद्-भाण्डागारागलानि महा_णि गृहीखा पराभुखस्तिष्ठेव । किमेतावताऽसौ न गृह्यतेति । अत्र च यथा-कश्चित् शठतया अज्ञतया वा शिरश्छेदविषगण्डूपरत्नापहाराख्ये सत्यपि दोषत्रये माध्यस्थ्यमवलम्बेत, न च तस्य तदवलम्बनेऽपि निदोपतेति, एवमत्राप्यवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्द्धके | कुतो निर्दोषतेति, तथा चोक्तम्-"प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलिकातप्तकणकप्रवेशज्ञाततस्तथा ॥१॥ मूल
चैतदधर्मस्थ, भवभावप्रवर्धनम् । तस्माद्विपान्नवच्याज्यमिदं पापमनिच्छता ॥२॥" इति नियुक्तिगाथात्रयतात्पर्यार्थः ॥ ॥ साम्प्रतं | सूत्रकार उपसंहारव्याजेन गण्डपीडनादिदृष्टान्तवादिना दोषोद्विभावयिषयाह-एवं' मिति गण्डपीडनादिदृष्टान्तबलेन निर्दोष है | मैथुनमिति मन्यमाना 'एके' स्वीपरीषहपराजिताः सदनुष्ठानात्पार्थे तिष्ठन्तीति पार्श्वस्था नाथवादिकमण्डलचारिणः, तुशब्दा
वयूथ्या वा, तथा मिथ्या-विपरीता तवाग्राहिणी दृष्टि:-दर्शनं येषां ते तथा, आरात्-दूरे याता--गताः सर्वहेयधर्मेभ्य | इत्यार्याः न आर्या अनार्याः धर्मविरुद्धानुष्ठानात् , त एवंविधा 'अध्युपपन्ना' गृभव इच्छामदनरूपेषु कामेषु कामैर्वा करणभूतैः | सावधानुष्ठानेविति, अत्र लौकिक दृष्टान्तमाह--यथा वा 'पूतना' डाकिनी 'तरुणके' स्तनन्धयेऽध्युपपन्ना, एवं तेऽप्यनार्याः || कामेष्विति, यदिवा 'पूयण त्ति गडरिका आत्मीयेऽपत्येऽध्युपपन्ना, एवं तेऽपीति, कथानकं चात्र-यथा किल सर्वपशूनामप
909200000
~208~