SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१३], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१३|| दीप अनुक्रम [२३७] meroesereverserveawarsersesesesesen एवमेगे उ पासत्था, मिच्छदिट्ठी अणारिया । अज्झोक्वन्ना कामेहि, पूयणा इव तरुणए ॥१३॥ तुशब्दः पूर्वमाद्विशेषणार्थः, 'एवमिति वक्ष्यमाणया नीत्या, यदिवा प्राक्तन एव श्लोकोत्रापि सम्बन्धनीयः, एवमिति || प्राणातिपातादिषु वर्तमाना 'एके' इति चौद्धविशेषा नीलपटादयो नाथवादिकमण्डलप्रविष्टा वा शैवविशेषाः, सदनुष्ठानात् पार्थे । तिष्ठन्तीति पार्श्वस्थाः, खयूथ्या वा पावस्थावसन्नकुशीलादयः खीपरीषहपराजिताः, त एवं 'प्रज्ञापयन्ति' प्ररूपयन्ति अनार्याः, अनार्यकर्मकारितात् , तथाहि ते वदन्ति-"प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरः । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥शा किमित्येवं तेऽभिदधतीत्याह-'स्त्रीवशं गताः' यतो युवतीनामाज्ञायां वर्तन्ते 'याला अज्ञा रागद्वेषोपहत-13 चेतस इति, रागद्वेषजितो जिनास्तेषां शासनम्-आज्ञा कषायमोहोपशमहेतुभूता तत्पराङ्मुखाः संसाराभिष्वङ्गिणो जैनमार्गविद्वे|षिणः 'एतद्' वक्ष्यमाणमूचुरिति ॥९॥ यदृचुस्तदाह-यथेत्युदाहरणोपन्यासार्थः, 'यथा' येन प्रकारेण कश्चित् मण्डी पुरुषो गण्डं | समुत्थितं पिटकं वा तज्जातीयकमेव तैदाकूतोपशमनार्थ 'परिपीड्य' पूयरुधिरादिकं निर्गाल्य मुहूर्तमानं सुखितो भवति, न च दोषेणानुषज्यते, एवमत्रापि 'स्त्रीविज्ञापनायां युवतिप्रार्थनायो रमणीसम्बन्धे गण्डपरिपीडनकल्पे दोषस्तत्र कुतः स्वात् , न होel तावता क्लेदापगममात्रेण दोषो भवेदिति ॥१०॥स्वातत्र दोषो यदि काचित्पीडा भवेत् , न चासाविहास्तीति दृष्टान्तेन दर्शयति| चक्षुषेति प्र० । २ आकोपः वि०प० तदाकृतो. प्रा। eseserveseseeneelaeseseae ~206~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy