SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [१६], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१६|| easeereocceecenesesesents तामेव वाचम् दर्शयति-'गृहिणां' गृहस्थानां यदभ्याहतं तद्यते क्तुं 'श्रेय' श्रेयस्कर, न तु भिक्षूणां सम्बन्धीति, अग्रे| तनुसं चाया पाच एवं द्रष्टव्यं यथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति, यतीनां तूगमादिदोषरहितमिति ॥ १५॥ किश्चधर्मस्य प्रज्ञापना-देशना यथा-यतीनां दानादिनोपकतेव्यमित्येवम्भूता या सा 'सारम्भाणां" गृहस्थानां विशोधिका, यत-12 | यस्तु खानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते-'न तु' नैवैताभिर्यथा गृहस्थेनैव पिण्डदा-11 | नादिना यते नायवस्थायामुपकर्तव्यं नतु यतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः 'दृष्टिभिः' धर्मप्रज्ञापनाभिः 'पूर्वम् | आदौ सर्वज्ञैः 'प्रकल्पितं' प्ररूपितं प्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुणायमर्थ प्ररूपयन्ति यथा-असंय-18॥ तैरेषणायनुपयुक्तैर्लानादेवैयावृत्यं विधेयं न तूपयुक्तेन संयतेनेति, अपिच-भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणा| दनुमोदनाच, ततो भवन्तस्तत्कारिणस्तत्प्रवेषिणश्चेत्यापनमिति ।। १६ ।। अपिच सबाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुजोवि पगब्भिया ॥ १७ ॥ रागदोसाभिभूयप्पा, मिच्छत्तेण अभिदुता । आउस्से सरणं जंति, टंकणा इव पवयं ॥ १८ ॥ ते गोशालकमतानुसारिणो दिगम्बरा या सर्वाभिरर्थानुगताभिर्युक्तिभिः सवेरेव हेतुदृष्टान्तः प्रमाणभूतैरशक्नुवन्तः खपक्ष आ-18 MRI मानं 'यापपितुम्' संस्थापयितुम् 'ततः तसायुक्तिभिः प्रतिपादयितुम् सामाभावाद् 'वाद निराकृत्य' सम्यम्हेतुदृष्टान्तै-13|| यो वादो-जल्पस्तं परित्यज्य ते तीथिका 'भूय पुनरपि वादपरित्यागे सत्यपि 'प्रगल्भिता धृष्टतां गता इदमूचुः, तद्यथा दीप अनुक्रम [२१९] ~196~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy