________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [१८], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
चियुत
||१८||
दीप
सूत्रकृताङ्गं
'वस्त्र चीनांशुकादि 'गन्धा कोष्टपुटपाकादयः, वस्त्राणि च गन्धाश्च चखगन्धमिति समाहारद्वन्द्वः तथा 'अलङ्कारम्'18/३ उपसशीलाका- कटककेयूरादिकं तथा 'स्त्रिया' प्रत्यग्रयौवनाः 'शयनानि च पर्यतूलीप्रच्छदपटोपधानयुक्तानि, इमान् भोगानिन्द्रियमनोऽनु-18 र्गाध्य
कुलानमामिढौंकितान् 'भुक्ष तदुपभोगेन सफलीकुरु, हे आयुष्मन् ! भवन्तं 'पूजयामः' सत्कारयाम इति ॥ १७ ॥ अपि-18| उद्देशा २ च-यस्तया पूर्व 'भिक्षुभावे' प्रवज्यावसरे 'नियमो' महाव्रतादिरूपः 'चीर्णः अनुष्ठितः इन्द्रियनोइन्द्रियोपशममतेन हे सुव्रत ! स साम्प्रतमपि 'अगारं गृहम् 'आवसतः' गृहस्थमा सम्यगनुपालयतो भवतस्तथैव विद्यत इति, न हि सुकतदु-15| प्कृतस्यानुचीर्णख नाशोऽस्तीति भावः ॥ १८ ।। किञ्चचिरं दूइजमाणस्स, दोसो दाणिं कुतो तव ? । इच्चेव णं निमंति, नीवारेण व सूयरं ॥ १९ ॥ 18 चोइया भिक्खचरियाए, अचयंता जवित्तए । तत्थ मंदा विसीयंति, उज्जाणंसि व दुब्बला ॥२०॥ 'चिरं प्रभूतं कालं संयमानुष्ठानेन 'दहजमाणस्स'त्ति विहरतः सतः इदानीं' साम्प्रतं दोपः कुतस्तव ?, नैवास्तीति भावः, इत्येवं हस्त्यश्वरथादिभिर्वस्वगन्धालङ्कारादिभिश्च नानाविधैरुपभोगोपकरणैः करणभूतैः 'ण' मिति वाक्यालङ्कारे 'तं' भिक्षु सा- ८७॥ || धुजीविनं 'निमन्त्रयन्ति' भोगबुद्धि कारयन्ति, दृष्टान्तं दर्शयति-यथा 'नीवारण' ब्रीहिविशेषकणदानेन 'सूकर' वराह - IS टके प्रवेशयन्ति एवं तमपि साधुमिति ॥ १९ ॥ अनन्तरोपन्यस्तवार्तोपसंहारार्थमाह-भिक्षणां-साधूनामुयुक्तविहारिणां ||
अनुक्रम [१९९]
अलम
~185~