SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [२०], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२०|| चर्या-दशविधचक्रवालसामाचारी इच्छामिच्छेत्यादिका तया चोदिताः-प्रेरिता यदिवा भिक्षुचर्यया करणभूतया सीदन्तश्रोदिताः-तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तचोदनामशक्कुबन्तः संयमानुष्ठानेनात्मानं 'यापयितुं' वर्तयितुमस-1 || मर्थाः सन्तः 'तत्र' तसिन् संयमे मोक्षकगमनहेतौ भवकोटिशतावाप्ते 'मन्दा' जडा 'विषीदन्ति' शीतलविहारिणो भवन्ति, | तमेवाचिन्त्यचिन्तामणिकल्प महापुरुषानुचीर्ण संयम परित्यजन्ति, दृष्टान्तमाह-ऊय यानमुद्यान-मार्गस्योनतो भाग उहङ्कमित्यर्थः तस्मिन् उद्यानशिरसि उक्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति-ग्रीवां पातयिखा तिष्ठन्ति नोरिक्षप्तभरनिर्वा-1 हका भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्तपश्चमहाव्रतमारं वोडमसमर्थाः पूर्वोक्तभावावतः पराभग्ना विषीदन्ति ॥२०॥ किश्व अचयंता व लूहेणं, उवहाणेण तजिया । तत्थ मंदा विसीयंति, उजाणंसि जरग्गवा ॥ २१ ॥ एवं निमंतणं लद्धं, मुच्छिया गिद्ध इत्थीसु । अज्झोववन्ना कामेहि, चोइज्जता गया गिहं ॥ २२ ॥ तिबेमि ॥ इति उबसग्गपरिणाए बितिओ उद्देसो सम्मत्तो ।। ३-२॥ (गाथाग्रं० २१३) 'रूक्षेण संयमेनात्मानं यापयितुमशक्नुवन्तः तथा 'उपधानेन' अनशनादिना सबाह्याभ्यन्तरेण तपसा 'तर्जिता' बाधिताः सन्तः तत्र संयमे मन्दा विषीदन्ति 'उद्यानशिरसि' उहङ्कमस्तके 'जीणों दुर्बलो गौरिच, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते ४ दीप अनुक्रम [२०१] बाधिता इति प्र०२ राणप्र० ~ 186
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy