________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [१५], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
॥१५॥
दीप अनुक्रम [१९६]
seemesese Seserveesesesesecene
रायाणो रायऽमच्चा य, माहणा अदुव खत्तिया । निमंतयंति भोगेहिं, भिक्खूयं साहुजीविणं ॥१५॥ हत्थऽस्सरहजाणेहि, विहारगमणेहि य । भुंज भोगे इमे सग्घे, महरिसी! पूजयामु तं ॥१६॥ 'राजान' चक्रवर्त्यादयो 'राजामात्याश्च' मन्त्रीपुरोहितप्रभृतयः तथा प्रामणा अथवा 'क्षत्रिया' इक्ष्वाकुवंशजप्रभृतयः, एते सर्वेऽपि 'भोगैः शब्दादिभिर्विषयैः 'निमन्त्रयन्ति' भोगोपभोग प्रत्यभ्युपगमं कारयन्ति, कम् ?-भिक्षुकं 'साधुजी-100 विणमिति साध्वाचारेण जीवितुं शीलमति ( साधुजीवी तं) साधुजीविन मिति, यथा ब्रह्मदत्तचक्रवर्तिना नानाविधै-18 भोंगैश्वित्रसाधुरुपनिमचित इति । एवमन्येऽपि केनचित्सम्बन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधं विषयोदेशेनोपनिमन्त्रये-18 युरिति ।।१५।। एतदेव दर्शयितुमाह-हुस्त्यश्वरथयानैः तथा 'विहारगमनैः विहरणं क्रीडनं विहारस्तेन गमनानि विहारग-18 मनानि-उद्यानादौ क्रीडया गमनानीत्यर्थः, चशब्दादन्यैश्चेन्द्रियानुकूलैर्विषयैरुपनिमययेयुः, तद्यथा-भङ्ग 'भोगान्' शब्दादि| विषयान् 'इमान्' असाभिदौंकितान् प्रत्यक्षासनान् श्लाघ्यान्' प्रशस्तान् अनिन्द्यान् 'महर्षे' साधो! वयं विषयोपकरणढौ-15 | कनेन 'स्वा' भवन्तं 'पूजयामा' सत्कारयाम इति ॥ १६ ॥ किश्चान्यत्
वत्थगंधमलंकार, इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई, आउसो! पूजयामु तं ॥१७॥ जो तुमे नियमो चिपणो, भिक्खुभावंमि सुबया! । अगारमावसंतस्स, सबो संविजए तहा ॥१८॥
~1844