SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [१३], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: शीकाका प्रत सूत्रांक ||१३|| दीप सूत्रकृता तं च भिक्खू परिन्नाय, सवे संगा महासवा । जीवियं नावकंखिज्जा, सोच्चा धम्ममणुत्तरं ॥ १३ ॥ ३ उपसअहिमे संति आवद्दा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ॥ १४ ॥ गोध्य. चायीय उद्देश २ त्तियुतं 'तंच शातिसङ्गं संसारैकहेतुं भिक्षुझपरिक्षया (शाखा ) प्रत्याख्यानपरिज्ञया परिहरेत् । किमिति ?, यतः 'सर्वेऽपि ये ॥८६॥ | केचन सङ्कास्ते 'महाश्रवा' महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते । ततोऽनुकूलैरुपसगैंरुपस्थितैरसंयमजीवितं-गृहावासपाशं 'नाभिकाङ्केत्' नाभिलषेत्, प्रतिकूलैश्वोपसर्गः सनिर्जीविताभिलाषी न भवेद, असमञ्जसकारिखेन भवजीवितं नाभिकात् । | किं कृत्वा ! 'श्रुत्वा' निशम्यावगम्य, कम् ?-'धर्म' श्रुतचारित्राख्य, नास्योत्तरोऽस्तीत्यनुत्तरं-प्रधानं मौनीन्द्रमित्यर्थः ॥१३॥ | अन्यच्च-'अथे' त्यधिकारान्तरदर्शनार्थः, पाठान्तरं वा 'अहो' इति, तच्च विसये, 'इमें' इति एते प्रत्यक्षासनाः सर्वजनविदि| तखात् 'सन्ति' विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामयन्तीत्यावर्ताः, तत्र द्रव्यावर्ता नद्यादेः भावावर्तास्तूत्कटमोहोद-19 | यापादितविषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषाः, एते चावर्ताः 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञा-18 नेन 'आ(प्र)वेदिता' कथिताः प्रतिपादिताः 'यत्र' येषु सत्सु 'बुद्धा' अवगततच्या आवर्तविपाकवेदिनस्तेभ्यः 'अपसर्पन्ति' IR॥८६॥ Pअप्रमत्ततया तदूरगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति-आसक्ति कुर्वन्तीति ॥ १४ ॥ तानेबावर्तान दर्शयितुमाह अनुक्रम [१९४] ~183~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy