________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [१०], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१०||
दीप
'ज्ञातयः' खजनाः 'तं' यति असमाधिना प्रतिबध्नन्ति, ते तत्कुर्वन्ते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तम्-"अमित्तो मि-श्री सवेसेणं, कंठे घेत्तूण रोयइ । मा मित्ता ! सोग्गई जाहि, दोषि गच्छामु दुग्गई ॥१॥"॥१०॥ अपिचविबद्धो नातिसंगहिं, हत्थीवावी नवग्गहे । पिट्रतो परिसप्पंति, सुयगोच अदूरए ॥ ११ ॥ एते संगा मणूसाणं, पाताला व अतारिमा। कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया ॥१२॥ || विविध बद्धः-परवशीकृतः विबद्धो ज्ञातिसझै-मातापित्रादिसम्बन्धैः, ते च तस्य तसिन्नवसरे सर्वमनुकूलमनुतिष्ठन्तो धृतिमुस्पादयन्ति, हस्तीवापि 'भयग्रहे' अभिनवग्रहणे, (यथा स) धृत्युत्पादनार्थमिक्षुशकलादिभिरुपचर्यते, एवमसावपि सर्वानुकूले-18| रुपायैरुपचर्यते, दृष्टान्तान्तरमाह-यथाऽभिनवप्रसूता गौनिजस्तनन्धयस्य 'अदूरगा' समीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं | तेऽपि निजा उत्प्रवजितं पुनर्जातमिव मन्यमानाः पृष्ठतोऽनुसर्पन्ति-तन्मार्गानुयायिनो भवन्तीत्यर्थः ॥११॥ सङ्गदोषदर्शनायाह'एते' पूर्वोक्ताः सज्यन्त इति सङ्गा:-मातृपित्रादिसम्बन्धाः कर्मोपादानहेतवः, मनुष्याणां 'पाताला इव' समुद्रा इवाप्रतिठितभूमितलखात ते 'अतारिमत्ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसच्चैर्दुःखेनातिलचन्ते, 'यत्र च येषु सङ्गेषु 'क्लीया' असमर्थाः 'क्लिश्यन्ति' लेशमनुभवन्ति, संसारान्तर्वर्तिनो भवन्तीत्यर्थः, किंभूता:-'ज्ञातिसझै पुत्रादिसम्बन्धैः 'मूछिता'। | गृद्धा अध्युपपन्नाः सन्तो, न पोलोचयन्त्यात्मानं संसारान्तवर्तिनमेवं क्लिश्यन्तमिति ॥ १२ ।। अपिच| अभिभित्ररेषेण कण्ठे राहीत्वा रोदिति । मा मित्र ! सुगातीर्याः हावपि गच्चायो हुगंतिम् ॥ १॥
अनुक्रम [१९१]
~1824