________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [४], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
चार्याय
||४||
दीप
'मन्दा' जडा गुरुकर्माणो 'विषीदन्ति' दैन्यभावमुपयान्ति 'राज्यहीना' राज्यच्युताः यथा-क्षत्रिया राजान इवेति | ३.उपसशीलाङ्का-19 उष्णपरीषहमधिकृत्याह
गोध्य० पुढे गिम्हाहितावेणं, विमणे सुपिवासिए । तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ॥५॥ उद्देश: चियुतं
सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया। कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा॥६॥ ॥८ ॥
___ 'ग्रीष्मे' ज्येष्ठापाढाख्ये अभितापस्तेन 'स्पृष्टः छप्तो व्याप्तः सन् 'विमनाः' विमनस्का, सुठ पातुमिच्छा पिपासा तां प्राप्तो- | नितरां तुडमिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति-तत्र' तस्मिनुष्णपरीषहोदये 'मन्दा' जडा अशक्ता 'विषीदन्ति' यथाश पराभङ्गमुपयान्ति, दृष्टान्तमाह-मत्स्या अल्पोदके विषीदन्ति, गमनाभावान्मरणमुपयान्ति, एवं सवाभावात्संयमात् भ्रश्यन्त इति, इदमुक्तं भवति--यथा मत्स्या अल्पखादुदकस्य ग्रीष्मामितापेन तप्ता अवसीदन्ति, एवमल्पसचाश्चारित्रप्रतिपत्तावपि जल्ल-19
मलक्केद क्लिन्नगात्रा पहिरुष्णाभितप्ताः शीतलान् जलाश्रयान् जलधारागृहचन्दनादीनुष्णप्रतिकारहेतूननुसरन्ते व्याकुलितचेतसः ॥ 18 संयमानुष्ठान प्रति विपीदन्ति ॥ ५॥ साम्प्रतं याच्चापरीषहमधिकृत्याह-'सदा दत्ते' इत्यादि, यतीनां 'सदा सर्वदा दन्त-16)
शोधनाधपि परेण दसम् एषणीयम्-उत्पादाषणादोपरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदनाोंना यावजीर्ष परदपणा |81 18| दुःखं भवति, अपिचेयं 'याच्या' याच्यापरीपहोऽल्पसचैदुःखेन 'प्रणोचते' त्यज्यते, तथा चोक्तम्-"खिज्जइ मुहलावणं
१क्षीयते मुखलावण्यं वाचा गिलति (पूर्णति) कण्ठमथ्थे । कहकहकहित हृदयं देहीति पर भगतः ॥१॥
अनुक्रम [१६८]
INuo
sexe
~171~