SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [२], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२|| दीप अनुक्रम [१६६] रसि' संग्राममूर्धन्यग्रानीके याता-गताः, के ते?-'शरा' शरमन्या:-मुभटाः, ततः सत्रामे समुपस्थिते पतत्परानीकसुभट-18 मुक्तहेतिसङ्काते सति तत्र च सर्वस्वाकुलीभूतखात् 'माता पुत्रं न जानाति' कटीतो प्रश्यन्तं स्तनन्धयमपि न सम्यक् प्रति-18 जागतीत्येवं मातापुत्रीये सत्रामे परानीकसुभटेन जेत्रा चक्रकुन्तनाराचशक्त्यादिभिः परिः-समन्तात् विविधम्-अनेकप्रकार | क्षतो-हतश्छिन्नो वा यथा कश्चिदल्पसत्वो भामुपयाति दीनो भवतीतियावदिति ॥ २॥ दार्शन्तिकमाह एवं सेहेवि अप्पुटे, भिक्खायरियाअकोविए। सूरं मण्णति अप्पाणं, जाव लूहं न सेवए ॥३॥ जया हेमंतमासंमि, सीतं फुसइ सवगं। तत्थ मंदा विसीयंति, रज्जहीणा व खत्तिया ॥४॥ 'एच'मिति प्रक्रान्तपरामर्शार्थः, यथाऽसौ शूरंमन्य उत्कृष्टसिंहनादपूर्वक सङ्ग्रामशिरस्युपस्थितः पश्चाज्जेतारं वासुदेवमन्यं वा ॥8 युध्यमानं दृष्ट्वा दैन्यमुपयाति, एवं शिक्षकः' अभिनवप्रबजितः परीपहै। 'अस्पृष्टः' अच्छतः किं प्रवज्यायां दुष्करमित्येवं गर्जेन | 'भिक्षाचर्यायां' भिक्षाटने 'अकोविदः' अनिपुणा, उपलक्षणार्थवादन्यत्रापि साध्वाचारेऽभिनवप्रव्रजितलादप्रषीणः, स एव-8 म्भूत आत्मानं तावच्छिशुपालवत् शूरं मन्यते यावज्जेतारमिव 'रूक्षं संयम कर्मसंश्लेषकारणाभावात् 'न सेवते' न भजत इति, तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति ।। ३ ।। संयमस रूक्षखप्रतिपादनायाह-'जया हेमंते' इत्यादि, 'यदा कदाचित् 'हेमन्तमासे' पौषादौ 'शीत' सहिमकणवातं 'स्पृशति' लगति 'तत्र' तस्मिन्नसझे शीतस्पशें लगति सति एके wirem araryorg ~170~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy