SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [२], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२|| सूत्रकृताङ्ग शालाका चापीय चियुतं ॥७९॥ दार्टान्तिकेपि योजनीयमिति । भावार्थस्तु कथानकादवसेयः, तच्चेदम्-वसुदेवसुसाएँ सुओ दमघोसणराहिवेण मद्दीए । जाओ K३. उपसउम्भुओऽभुयबलकलिओ कलहपत्तहो ॥ १॥ दहण तओ जणणी चउम्भुयं पुतमम्भुयमणग्छ । भयहरिसविम्हयमुही पुच्छइ | गाध्य उद्देशः१ मित्तियं सहसा ॥२॥णेमिचिएण मुणिऊण साहियं तीइ हाहिययाए । जह एस तुम्भ पुत्तो महाबलो दुज्जओ समरे ॥३॥ एयस्स यजं दहण होइ साभावियं भुयाजुयलं । होही तओ चिय भयं सुतस्स ते णत्थि संदेहो ॥ ४ ॥ सावि भयवेविरंगी पुत्तं दंसेइ जाव कण्हस्स । तावश्चिय तस्स ठियं पयइत्थं वरभुयाजुयलं ॥५॥ तो कण्हस्स पिउच्छा पुत्तं पाडेइ पायपीदमि । अवराहखामणस्थं सोवि सयं से खमिस्सामि ॥६॥ सिसुवालो वि हु जुन्वणमएण नारायणं असम्भेहिं । वयणेहिं भणह सोविहु18| खमइ खमाए समत्थोवि ॥ ७॥ अवराहसए पुण्णे वारिजंतो ण चिट्टई जाहे । कण्हेण तओ छिन्नं चकेणं उत्तमंग से ॥८॥ साम्प्रतं सर्वजनप्रतीतं वार्तमानिक दृष्टान्तमाह-'पयाया' इत्यादि, यथा वाग्मिविस्फर्जन्तः प्रकर्षण विकटपादपातं 'रणशि-18 दीप अनुक्रम [१६६] १ बसुदेवसमः सुतो दमघोषनराधिपेन मायाः । जातश्चतुर्भुजोऽमृतवलकलितः प्राप्तकसहार्थः॥१॥ष्ट्वा ततो जननी चतुर्भु पुत्रमतमनर्घम् । भयह पैने-16 पिराशी पृच्छति नैमित्तिकं सहसा ॥ २ ॥ नैमित्तिकेन मुणित्या साहितं तौ हष्टहदवाये । यथैव तव पुत्रो महाबलो दुर्जयः समरे ॥३॥ एतस्य च ये रष्ट्वा भवेत् || | साभाविक अजयुगलम् । भविष्यति तत एप भयं सुतर ते नास्ति संदेहः ॥४॥साऽपि भयवेपिरासी पुत्र परभुजयुगलम् ॥ ५॥ ततः कृष्णस्य पितृभ्यसा पुर्व पातयति पादपीठे। अपराधक्षामणार्थ सोऽपि शतं तस्य क्षमिष्ये ॥६॥ शिशुपाकोऽपि यौवनमदेन नारायण-21 मसभ्यः । बचनैर्भणति सोऽपि च क्षमते क्षमया समर्थोऽपि ॥ ७॥ अपराधशते पूर्ण वार्यमाणोऽपि न तिष्ठति गदा । कृष्णेन ततश्छिन्न बनेगोत्तमा तस्स . ~169
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy