________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [६], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||६||
वाया घोलेइ कंठमझमि । कहकहकहेइ हिययं देहित्ति परं भणतस्स ॥१॥ गतिभ्रंशो मुंखे दैन्य, गावखेदो विवर्णता । मरणे 18 यानि चिह्नानि, तानि चिहानि याचके ॥१॥" इत्यादि, एवं दुस्त्यज याच्यापरीपहं परित्यज्य गताभिमाना महासत्त्वा ब्रानाद्य
भिवृद्धये महापुरुषसेवितं पन्धानमनुव्रजन्तीति । श्लोकपश्चार्द्धनाऽऽकोशपरीषहं दर्शयति'-पृधगजनाः' प्राकृतपुरुषा अनार्यकल्पा 18'इत्येवमाहुः इत्येवमुक्तवन्ता, वयथा-ये एते यतयः जल्लाविलदेहा लुश्चितशिरसः क्षुधादिवेदनाग्रस्तास्ते एते पूर्याचरितः कर्म-18
भिरातः पूर्वस्वकृतकर्मणः फलमनुभवन्ति, यदिवा-कर्मभि:-कृष्यादिभिराचा:-तत्कमसमर्थी उद्विग्राः सन्तो यतयः संवृत्ता इति, तथैते 'दुर्भगाः' सर्वेणैव पुत्रदारादिना परित्यक्ता निगेतिकाः सन्तः प्रवज्यामभ्युपगता इति ॥ ६॥
एते सद्दे अचायंता, गामेसु णगरेसु वा । तत्थ मंदा विसीयंति, संगामंमिव भीरुया ॥७॥ अप्पेगे खुधियं भिक्खू, सुणी डंसति लूसए । तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो ॥८॥ 'एतान् पूर्वोक्तानाक्रोशरूपान तथा चौरचारिकादिरूपान् शब्दान् सोडुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले वा व्यवस्थिताः | 'तत्र' तसिन् आक्रोशे सति 'मन्दा' अज्ञा लघुप्रकृतयो 'विषीदन्ति' विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, यथा भीरवः |'संग्रामे रणशिरसि चमकुन्तासिशक्तिनाराचाकुले रटत्पटहशहझल्लरीनादगम्भीरे समाकुलाः सन्तः पौरुषं परित्यज्यायशःपट-18 | हमङ्गीकृत्य भज्यन्ते, एवमाक्रोशादिशब्दाकर्णनादल्पसचाः संयमे विषीदन्ति ॥ ७॥ वधपरीपहमधिकृत्याह-'अप्पेगे' इत्या-11
Sapssssssses00000
दीप अनुक्रम [१७०]
~172~