________________
आगम
(०२)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम [१६४ ]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [-], मूलं [२२...], निर्युक्तिः [४६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
पर्यायाः, मेदाथ तिर्यमनुष्योपसर्गादयः नामादयश्च तत्त्वव्याख्यां तु निर्युक्तिकृदेव गाथापश्चार्द्धेन दर्शयति-अपरस्माद्दिव्यादेः आगच्छतीत्यागन्तुको योऽसावुपसर्गो भवति, स च देहस्य संयमस्य वा पीडाकारीति ।। क्षेत्रोपसर्गानाह
तं बहुओ कालो एगंतद्समादीओ। भावे कम्मन्मुदओ, सो दुविहो ओघुवकमिओ ॥ ४६ ॥ यस्मिन् क्षेत्रे बहून्योघतः–सामान्येन पदानि - क्रूर चौरायुपसर्गस्यानानि भवन्ति तत्क्षेत्रं बहोघपदं, पाठान्तरं वा 'बोधभयं ' बहून्योषतो भयस्थानानि यत्र तत्तथा तच लाढादिविषयादिकं क्षेत्रमिति, कालस्खेकान्तदुष्पमादिः, आदिग्रहणात् यो यस्मिन् | क्षेत्रे दुःखोत्पादको ग्रीष्मादिः स गृह्यत इति, कर्मणां ज्ञानावरणीयादीनामभ्युदयो भावोपसर्ग इति, स च उपसर्गः सर्वोऽपि सामान्येन अधिक पक्रमिकभेदात् द्वेधा, तत्रौषिकोऽशुभकर्मप्रकृतिजनितो भावोपसर्गो भवति, औपक्रमिकस्तु दण्डकशाशस्त्रादिनाऽसातावेदनीयोदयापादक इति ॥ तत्रौधिक पक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याह
कमिओ संयमविग्धकरे तस्थुवकमे पगयं । दब्वे चउब्विहो देवमणुयतिरियायसंवेत्तो ॥ ४७ ॥ उपक्रमणमुपक्रमः, कर्मणामनुदयप्राप्तानामुदयप्रापणमित्यर्थः, एतच्च यद्द्द्रव्योपयोगांत् येन वा द्रव्येणासातावेदनीयाद्यशुभं कर्मोदीर्यते यदुदयाञ्चाल्पसत्त्वस्य संयमविघातो भवति अत औपक्रमिक उपसर्गः संयमविघातकारीति, इह च यतीनां मोक्षं प्रति प्रवृत्तानां संयमो मोक्षानं वर्तते तस्य यो विनहेतुः स एवात्राधिक्रियत इति दर्शयति-तत्र - औधिक पक्रमिकयोरौ पक्रमिके
Education International
उपसर्ग - शब्दस्य निक्षेपा:,
For Parts Only
~166~
Handorary org