SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [-], मूलं [२२...], नियुक्ति : [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| दीप सूत्रकृताङ्गन 'प्रकृतं' प्रस्तावः तेनात्राधिकार इतियावत् , स च 'द्रव्ये' द्रव्य विषयश्चिन्त्यमानश्चतुर्विधो भवति, तद्यथा-दैविको मानुष-18३ उपस शीलाङ्का-8 तैरव आत्मसंवेदनशेति ॥ साम्प्रतमेतेषामेव भेदमाह गोध्य० चाीयवृ-18 त्तियुत | एकेको यचउविहो अहविहो बावि सोलसविहो वा। घडण जयणा व तेसिं एत्तो वोच्छ अहि(ही)यार(रा) ४८ || उद्देशः १ एकैको दिव्यादिः 'चतुर्विधा' चतुर्भेदः, तत्र दिव्यस्तावच हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातति, मानुपा अपि ॥७८॥ हास्यतः प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातच, तैरचा अपि चतुर्विधाः, तद्यथा-भयात् प्रद्वेषाद् आहारादपत्यसंरक्षणात्, आत्मसंवेदनाः चतुर्विधाः, तद्यथा-घटनातो लेशनातः-अङ्गुल्याद्यवयवसंश्लेपरूपायाः स्तम्भनातः प्रपाताचेति, यदिवा-पातपित्तश्लेमसंनिपातजनितचतुर्धेति, स एव दिव्यादिचतुर्विधोऽनुकूलप्रतिकूलभेदात् अष्टधा भवति, स एव दिव्यादिः प्रत्येकं यचतुओं | प्रारदर्शितः स चतुर्णा चतुष्ककानां मेलापकात् षोडशभेदो भवति, तेषां चोपसर्गाणां यथा घटना सम्बन्धः प्राप्तिः प्राप्तानां चाधिसहनं प्रति यतना भवति तथाऽत ऊद्धेमध्ययनेन वक्ष्यते इत्ययमत्रार्थाधिकार इति भावः ॥ ४॥ उद्देशार्थी|धिकारमधिकृत्याह पढममि य पडिलोमा हुंती अणुलोमगा य बितियंमि (विइएणाईकया य अणुलोमा)। ॥७८॥ तइए अज्झत्तचिसोहणं च परवादिवयणं च ॥४९॥ हेउसरिसेहिं अहेउएहि समयपडिएहिं णिउणेहिं । सीलखलितपण्णवणा कया चउत्थंमि उद्देसे ॥५०॥ eeeeeeeeeeee अनुक्रम [१६४] उपसर्ग-शब्दस्य निक्षेपा:, उद्देशानाम् अर्थाधिकारः ~167~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy