SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [-], मूलं [२२...], नियुक्ति: [४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: eeRee प्रत सूत्रांक ||२२|| सूत्रकताएं अथ तृतीयस्योपसर्गाध्ययनस्य प्रथमोद्देशकः प्रारभ्यते ॥ ३ उपसशीलाक्षा गोध्य चायत्तियुत उद्देशः१ उक्तं द्वितीयमध्ययनम् , अधुना तृतीयमारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरं खसमयपरसमयप्ररूपणाऽभिहिता, तथा ॥७ ॥ परसमयदोषान् खसमयगुणांश्च परिज्ञाय स्खसमये नोधो विधेय इत्येतच्चाभिहितं, तस्य च प्रतिबुद्धस्य सम्यगुत्थानेनोस्थितस्य । सतः कदाचिदनुकूलप्रतिकूलोपसर्गाः प्रादुर्भवेयुः, ते चोदीर्णाः सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते, ततोऽनेन ? सम्बन्धेनायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोाधिकारी द्वेषा अध्ययनार्थाधिकार उद्देशार्था-10 धिकारश्न, तत्राध्ययनार्थाधिकारः 'संबुद्धस्सुवसग्गा' इत्यादिना प्रथमाध्ययने प्रतिपादितः, उद्देशार्थाधिकारं तूनरत्र खयमेव | नियुक्तिकारः प्रतिपादयिष्यतीति, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह उधसग्गंमि य छकं दब्वे चेयणमचेयणं दुविहं । आगंतुगो य पीलाकरो य जो सो उबस्सग्गो ॥४५॥ नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् उपसर्गाः षोढा, तत्र नामस्थापने क्षुण्णवादनादृत्य द्रव्योपसर्ग दर्शयति 'द्रव्ये द्रव्य-18 विषये उपसगों द्वेधा, यतस्तथ्यमुपसर्गकर्तृ चेतनाचेतनभेदात् द्विविधं, तत्र तिर्यमनुष्यादयः खावयवाभिघातेन यदुपसर्ग-18 14 यन्ति स सचिनद्रव्योपसर्गः, स एव काष्ठादिनेतरः । 'तत्त्वभेदपर्यायाख्ये ति, तत्रोपसर्ग उपतापः शरीरपीडोत्पादनमित्यादि-12 दीप 12000000000 elesedeoeseaeseseise अनुक्रम [१६४] ॥७७॥ अत्र तृतीय-अध्ययनं 'उपसर्ग'स्य आरम्भ:, द्वितीय एवं तृतीय-अध्ययनस्य अभिसंबंध:, उपसर्ग-शब्दस्य निक्षेपा: ~165~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy